SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनुयोगचन्द्रिका टीका सूत्र २३१ औपम्यसंख्यानिरूपणम् यथा-सन्ति विद्यमानानि नैरयिकतिर्यग्योनिकमनुष्यदेवानाम् आयूंषि असद्भिः पल्पोपमसागरोपमैरूपमीयन्ते । पल्योपमसागरोपमादीनामसद्वस्तुत्वं योजना प्रमाणपल्यवालाग्रादिपरिकल्पनामात्रेण प्ररूपितत्वाद् बोध्यम् । महानारकादीना मायुमहत्त्वसाधकत्वादेषां पल्पोपमसागरोपमादीनामुपमानत्वं बोध्यम् । इति द्वितीयो भङ्गः। अथ तृतीयभङ्गमाह-असद्वस्तु सता वस्तुना उपमीयते । तदाह-परिजूरियपेरंत' इत्यादि । वसन्तसमये परिजीर्णपर्यन्तं परिजीर्ण-परितः समन्तात् जीर्णतां गतः पर्यन्तःपर्यन्तभागो यस्य तत्तथा-सकलावयवश्वेन जीर्णतां प्राप्तम् , अत एव-चलद्वत्तम्-भृन्ताद् विच्युति प्राप्नुवत् , अत एव पतत्वृक्षादधः पतत् निःक्षारम्परिणतत्वात्क्षीररहितं व्यसनपाप्तं वृक्षवियोगादिरूपं दुख माप्तं पत्रं कर्तृ' कालमाप्तम् वसन्तकालसमुत्पन्नं नवं पत्र पति गाया प्रकार है वह इस प्रकार से है-(जहा) जैसे (संसाई नेरइयतिरिक्त जोणियमणुस्स देवाणं आउयाइं असंतएहि पलिओवमसागरोवमेहं उधमिज्जंति) नारक, तियश्च, मनुष्प, और देव इनकी आयु पल्योषम प्रमाण एवं सागरोपम प्रमाण है । इस कथन में नैरयिक आदि जीवों की आयु सद्रूप है और पल्योपम सागरोपम ये असदप हैं। क्योंकि ये योजन प्रमाणपल्य में स्थापित किये गये वालाग्रादि की परिकल्पनामात्र से परिकल्पित हुए हैं। यहां नारकादिकों की आयुउपमेय और पल्पोपम सागरोपम आदि उपमान है, क्योंकि इनके द्वारा उसका महत्त्व साधित होता है । इस प्रकार यह द्वितीय प्रकार है-तृतीय प्रकार इस प्रकार से हैं-(जहा) जैसा (तं जहा परिजूरियपेरंतं चलंतविंट पड़तनिच्छीरं, पत्तं च वसणपत्तं कालप्पत्तं भणइ गाह) असतयं संत( जहा) २५ (संतई नेरइयतिरिक्खजोणि यमणुस्सदेवाणं आउयाई असंतएहिं पलिओवमसागरोव मेहिं उवमिज्जति) ना२४, तिय"य, मनुष्य અને દેવ એમનું આયુષ પલ્યોપમ પ્રમાણ અને સાગરોપમ પ્રમાણ છે આ કથનમાં નરયિક વગેરે જેનું આયુ સલૂપ છે અને પાપમ સાગરેપમ એ અસરૂપ છે. કેમ કે એઓ જન પ્રમાણ પથમાં સ્થાપિત કરવામાં આવેલ બાલાગાદિની પરિકલ્પના માત્રથી પરિકથિત થયેલાં છે. અહીં નારકાદિનું આયુષ ઉપમેય અને પલ્યોપમ સાગરોપમ વગેરે ઉપમાન છે કેમ કે એમના વડે તેમનું મહત્વ સાબિત થાય છે. આ પ્રમાણે આ દ્વિતીય ४॥२ छ. तृतीय १२ मा प्रमाणे छ. (जहा) रे ? (तं जहा परिजूरिय परंतं चलंतटिं पड़तनिच्छीरं, पत्तं च वसणपतं कालप्पत्तं भणइ गाह) For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy