SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२० अनुयोगशासक भवति, उत्कर्षेण पूर्वकोटी त्रिमागम् । अयं भावः-जीवा अनुभूयमानस्यायुमो जघन्यतोऽन्तर्मुहूर्ते शेषे एवं आयुर्वन्धं कुर्वन्ति, उत्कृष्ट तस्तु पूर्वकोटित्रिभाय एक शेषे आयुर्वन्ध कुर्वन्ति, न तु ततः परतः, अतो बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्यः मात्रं स्थितिः, उत्कृष्टतस्तु पूर्वकोटोत्रिभागमिति । अभिमुखनामगोत्रस्य जीवस्य जघन्यकाळमाश्रित्य समयमात्रस्थितिः उत्कृष्टसमयमाश्रित्य तु अन्तर्मुहूर्त्तम् । उत्तर-(जहण्णेणं अंतोमुहुत्त, उक्कोसेणं पुन्यकोडी तिभाग) बद्धायुष्क जीव पद्धायुष्क शंख इस नामवाला जघन्य से अन्तर्मुहूर्त तक और उस्कृष्ट से एक कोटिपूर्व के त्रिभाग तक रहता है। तात्पर्य यह है कि-'भुज्यमान आयु जघन्य से अन्तर्मुहर्स जय बाकी रह जाती है, तब जीव आयु का बन्ध करते हैं, और भुज्यमान आयु उत्कृष्ट से जब एक पूर्वकोटि के विभाग मात्र पाकी रहती है तब जीव आयु का पन्ध करते हैं । (अभिमुह नामगोए णं भंते ! अभिमुहनामगोएत्ति कालो केवच्चिरं होइ?) अभिमुखनाम गोत्र शंख हे भदन्त ! अभिमुखनाम गोत्र इस नोमवाला कालकी अपेक्षा कितने समय तक रहता है ? उत्तर-(जहणेणं एक्कं समयं उक्को सेणं अंतोमुत्त) अभिमुखनामगोत्र शंख अभिमुख नाम गोत्र इस नामवाला जघन्य से तो एक समय तक और उत्कृष्ट से एक अन्तमुहूत तक रहता है । इसका त्तिकालओ केवच्चिरं होइ ?) B महन्त ! २ मद्धायु ७१ जय छ, ते ! બદ્ધાયુક છે.( આ નામવાળો કયાં સુધી રહે છે? उत्तर-(जहण्णेणं अंतोमुहुत्तं, उक्केसेणं पुषकोडीतिभागं) मद्धायु ७१ બદ્ધાયુષ્ક શંખ આ નામવાળો જઘન્યથી અત્તમુહૂત સુધી અને ઉત્કૃષ્ટથી એક કટિ પૂર્વના વિભાગ સુધી રહે છે. તાત્પર્ય આ પ્રમાણે છે કે ભુજમાન આયુષ્ય જઘન્યથી અન્તર્મુહૂ જેટલું શેષ રહી જાય છે, ત્યારે જીવ આયુને બંધ કરે છે. અને ભુજ્યમાન આયુષ્ય ઉત્કૃષ્ટથી જ્યારે એક પૂર્વ टिना निभा २ मा २९ त्यारे ४१ मायुनी रे छे. अभिमुहमामगोए णं भंते ! अभिमुहनामगोएत्ति कालओ केव चिरं होइ ?) मलि भुम નામ શેત્ર શંખ હે ભદંત! અભિમુખ નામ ગાત્ર આ નામવાળા કાળની અપેક્ષાએ કેટલા સમય સુધી રહે છે ? उत्तर-(जहणेणं एक्कं समयं उनकोसेणं अंतोमुहत्तं) मिभुम नाम ગોત્ર શંખ અભિમુખ નામ ગાત્ર આ નામવાળે જઘન્યથી તે એક સમય સુધી અને ઉત્કૃષ્ટથી એક અત્તમુહૂર્ત સુધી રહે છે. આનું તાત્પર્ય For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy