SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्र वयं सदनयं समभिरूढो भणइ-जं भणसि-धम्मे पएसे से पएसे धम्मे, जाव जीवे पएसे से पएसे नो जीवे, खंधे पएसे से पएसे नो खंधे, तं न भवइ, कम्हा ? इत्थं खलु दो समासा भवंति, तं जहा-तत्पुरिसे य कम्मधारए य । तं ण णजइ कयरेणं समाणेणं भणसि? किं तप्पुरिसेणं किं कम्मधारएणं? जइ तत्पुरिसेणं भगसि तो मा एवं भगाहि। अह कम्मधारएणं भगसि, तो विसेसओ भणाहि-धम्मे य से पएसे य से पएसे धम्मे, अहम् य से पएसे य से पएसे अहम्मे, आगासे य से पएसे य से पएसे आगाले, जीवे य से पएसे य से पएसे नो जीवे, खंधे य से पएसे य से परसे नो खंधे। एवं वयं समभिरूढं संपइ एवंभूओ भगइ-जं जं भणसि तं तं स कलिणं पडि पुराणं निरवसेसं एगगहणगहियं । देसेऽवि मे अवस्थू, पएसे. ऽवि मे अवत्थू।से तं पएसदिटुंतेणं। से तं नयप्पमाणे॥सू० २२९॥ छाया-अथ किं तत् प्रदेशदृष्टान्तेन ? प्रदेशदृष्टान्तेन-नैगमो भगतिषण्णां प्रदेशः, तयधा-धर्मपदेशः अधर्मपदेशः आकारापदेशः जीवप्रदेशः स्कन्धप्रदेशः देशपदेशः। एवं गदन्तं नेगमं संघहो भगति, यद् भगसि-पण्णां प्रदेशः, त न भाति, कस्मात् ? यस्माद् यो देवपदेशः स तस्यैव द्रव्यय, यथा को दृष्टान्तः ?, दासेन मम खरः क्रीतो दामोऽपि मम ज्वरोऽपि मम, तन्मा भण षणां पदेशः, भग पश्चानां प्रदेशः, तद्यथा-धर्मपदेशः अधर्म प्रदेशः आकाशपदेशो जीवपदेशः, स्कन्धपदेशः । एवं वदन्तं संग्रह व्यवहारो भगति, यद् भणसि, पश्चानां प्रदेशः, तद् न भवति, कस्मात् ? यदि यथा पञ्चानां गोष्ठिकानां पुरु. षाणां किश्चिद् द्रव्यमान सामान्यं भवति, तद्यथा-हिरण्यं वा सुवर्ण वा धनं वा धान्यंगा, तन्न ते युक्तं वक्तुं यथा पश्चानां प्रदेशः, तन्मा भण-पञ्चानां प्रदेशः, For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy