________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२४ आगमप्रमाणनिरूपणम् शाङ्गो गणिपिटकः स बोध्यः । स च आचारो यावद् दृष्टिवादो बोध्यः । उत्पन्नशानदर्शनधरादिपदानामर्था अत्रैव भावश्रुतप्रस्तावेऽभिहितास्तत एव बोध्याः। प्रकारान्तरैरागमं निरूपयति-अथवा-आगमस्त्रिविधः प्रज्ञप्तः, तद्यथा-सूत्रागमा सूत्रमेवागमः-सूत्रागमः। अर्थागमः-अर्थ एवागमः-सूत्राभिधेयः अर्थः, स एवा. गम:-अर्थागमः। मूत्रार्थो भयरूपस्तु आगम उमयागमः। अथवा-अन्येन प्रकारेणागमस्त्रिविधो विज्ञेयः । यथा-आत्मागमः, अनन्तरागमः, परम्परागमः । तत्रणाणदंसणधरेहिं तीयपच्चुप्पण्णमणागयजाणएहिं तिलुक्कवहियमहियह एहि सवण्णूहिं सम्बदरिसीहिं पणीयं दुवालसंग गणिपिडगं) ___ उत्तर--लोकोत्तरिक आगम का स्वरूप ऐसा है कि-'जो भूत वर्त. मान भविष्यत् के ज्ञाता तथा अनंत ज्ञान अनंतदर्शन के धारी सर्वज्ञ अर्हत भगवंतों द्वारा प्रणीन हुआ है । यह आगम १२ अंगरूप है। इसे गणिपिटक भी कहते हैं । अर्हत भगवंत तीनों लोकों में मान्य एवं पूज्य होते हैं। केवलज्ञान केवलदर्शन से ये त्रिलोकवर्ती समस्त पदार्थों के जानने वाले होते हैं। (आयारो जाव दिटिवायो) इस बाद. शांगगणिपिटक के नाम आचाराङ्ग यावत् दृष्टिवाद ऐसे हैं। (अहवा आगमे तिविहे पण्णत्ते तं जहा सुत्तागमे, अत्थागमे, तदुभयागमे) अथवा-इस प्रकार से भी आगम तीन प्रकार का कहा गया हैजैसे सूत्रागम, अर्थागम, तदुभयागम । सूत्ररूप आगम का नाम सूत्रा. गम है, अर्थरूप आगम का नाम-अर्थात् सूत्र द्वारा कहा गया अर्थतेहि भगवंतेहि उप्पण्णणाणदंसणधरेहिं तीयपच्चुप्पण्णमणागयजाणएहि तिलुक्कपहियमहियपूइएहि सवण्णूहि सम्बदरिसीहि पणीयं दुवालसंगं गणिपिडगं)
ઉત્તર-ઢોકોત્તરિક આગમનું સ્વરૂપ આવું છે કે જે “ભૂત, વર્તમાન, ભવિષ્યના જ્ઞાતા તથા અનંતદર્શનના ધારી સર્વજ્ઞ અહંત ભગવંતે વડે પ્રત થયેલ છે. આ આગમ ૧૨ અંગ રૂપ છે. આ આગમને ગણિપિટક પણ કહે છે. અહંત ભગવંત ત્રણે લોકોમાં માન્ય અને પૂજ્ય હોય છે. કેવલજ્ઞાન, કેવલદર્શનથી એ રિલેકવતી સમસ્ત પદાર્થોના જ્ઞાતા છે. (आयारो जाव दिद्विवायो) AL in पिना नाम माया यावत् दृष्टिपा छे (अहवा आगमे तिविहे पण्णसे-तं जहा सुत्तागमे, अस्थागमे, तदुभयागमे) अथ। मारीत ५५ भागभाना त्रय प्रा। छ. रेमो सूत्राગમ, અર્થીગમ તદુભયાગમ. સૂત્રરૂપ આગમનું નામ સૂત્રાગમ છે, અર્થરૂપ આગમનું નામ એટલે કે સૂત્રવડે કહેવાયેલ અર્થરૂપ જે આગમ છે, તેનું
For Private And Personal Use Only