________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगन्द्रिका टीका सूत्र २१६ मनुष्याणामौदारिकादिशरीरनि० ४५१ पयस्त हेटा। अहब णं छट्टो वग्गो पंचमवग्गपडुप्पण्णो। अहव णं छपणउइछेयणगदाइरासी उक्कोसपए असंखिज्जा। असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि अवहीरत कालओ। खेत्तओउक्कोसपए रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरइ, कालओअसंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि, खेत्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णं । मुक्केल्लया जहा ओहिया
ओरालिया तहा भाणियव्वा। मणुस्साणं भंते! केवइया वेउ. वियसरीरा पण्णता ? गोयमा! वेउवियसरीरा दुविहा पण्णत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया ते णं संखिज्जा समए समए अवहीरमाणा अवहीरमाणा संखेजेणं कालेणं अवहीरंति, नो घेवणं अवहिया सिया। मुक्केल्लया जहा
ओहिया ओरालियाणं मुकेल्लया तहा भाणियव्वा। मणुस्साणं भंते ! केवइया आहारगसरीरा पण्णता ? गोयमा! आहारगसरीरा दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय अस्थि सिय नत्थि, जइ अत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोलेणं सहस्सपुहत्तं । मुक्केल्या जहा ओहिया। तेयगकम्मयसरीरा जहा एएसिं चेव ओरालिया तहा भाणिय वा ॥सू०२१६॥
छाया-मनुष्याणां भदन्त ! कियन्ति औदारिकशरीराणि प्रज्ञप्तानि ? गौतम! औदारिकशरीराणि द्विविधानि प्रज्ञतानि, तद्यथा-बद्धानि च मुक्तानि च । तत्र 'मणुस्साण भंते ! केवइया ओरालियसरीरा पण्णत्ता' इत्यादि। शब्दार्थ-(भंते) हे भदन्त ! (मणुस्साणं केवड्या ओरालियसरीरा 'मणुस्वाणं भंते ! केवइया ओरालियसरीरा पण्णता' त्यात avat:-(भंते) B महत! (मणुस्माण केवइया ओरालियसरीरा
For Private And Personal Use Only