________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे अंगुलपथमवर्गमूलस्यासंख्येयभागवत्तियो यावत्यः श्रेगयो भवन्ति, तावस्ममाणा विष्कम्भमूचिरिह ग्राह्यतेति भावः । मुक्तानि वैक्रियशरीराणि औधिकौदारिकवद् बोभ्यानि । आहारकशरीराणि द्वीन्द्रियाहारकशरीरवद् बोध्यानि । तैजसकर्मणशरीराणि औदारिकशरीरवद् बोध्यानि । अत्र त्रीन्द्रियादिषु यद् द्वीन्द्रियवदतिदेशः कुतः सोऽसंख्येयता सामान्यमाश्रित्य बोध्यः । परस्परमेषां संख्यासाम्यं तु नास्ति, अतएवोक्तमपि-'एएसिणं भंते ! एगिदियबेइंदिय तेइ दियचउरिदिय पचिदियाणं कयरे कयरेहितो अप्पा वा बहुया वा विसेसाहिया वा १ गोयमा ! सम्बथोवा पंचिंदिया, चउरिदिया विसेसाहिया, तेइंदिया विसे साहिया, बेइंदिया विसेसाहिया, एगिदिया अणंतगुणा" छाया-एतेषां खलु भदन्त ! एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियाणां कतमे कतमेभ्योऽल्पा वा बहुका वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पञ्चेन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, त्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः, एकेन्द्रिया अनन्तगुणाः । इति । अत्र सूत्रे द्वीन्द्रियादिजीवानां संख्यावैचित्र्यमुक्तम् , अतस्तछरीराणामपि संख्यावैचित्र्यं बोध्यम् , प्रत्येकशरीरिजीवसंख्यानां शरीरसंख्या तुल्यत्वादिति ॥ सू० २१५ ॥
अथ मनुष्याणामौदारिकादिशरीराणि प्ररूपयितुमाह
मूलम्-मणुस्साणं भंते! केवइया ओरालियसरीरा पण्णत्ता? गोयमा ! ओरालियसरीरा दुविहा पण्णत्ता, तं जहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय संखिज्जा सिय असंखिज्जा। जहण्णपए संखेज्जा। संखिज्जाओ कोडाकोडीओ एगूणतीसं ठाणाइं तिजमलपयस्स उवरिं चउजमलऔदारिक शरीरों के प्रमाण के जैसा अनन्त है । इनमें बद्ध आहारक शरीर नहीं होते हैं। मुक्त आहारक शरीर होते हैं सो इनका प्रमाण यहां कहा गया है। तैजस कार्मण शरीरों का प्रमाण सामान्य औदारिक शरीरोंके जैसा क्रमशः असंख्यात और अनंत जानना चाहिये॥सू.२१५॥ શરીરના પ્રમાણની જેમ અનંત છે. આમાં બદ્ધ આહારક શરીરે હતાં નથી. મુક્ત આહારક શરીર હોય છે. તેમનું પ્રમાણ અહીં કહેવામાં આવ્યું છે. તેજસ અને કાર્માણ શરીરેનું પ્રમાણ સામાન્ય ઔદારિક શરીરોની જેમ ક્રમશ: અસંખ્યાત અને અનંત જાણવું જોઈએ. જે સૂ૦ ૨૧૫ .
For Private And Personal Use Only