SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्र माणा विष्कममूचिरसंख्येयश्रेणिवर्गमूलामिका विज्ञेया अयं भावः-एकाकाशश्रेणिगताः सर्वेऽपि प्रदेशास्तत्त्वतोऽपंख्येयाः, ते कल्पनया पत्रिंशदधिकपञ्च. शताधिक्रपञ्चषष्टिसहस्राणि (६५९३६) बोध्यानि । अस्य प्रथम वर्गलं २५६, द्वितीयं १६, तृतीयं ४, चतुर्भम् २ । कल्पिनान्येतानि चत्वार्यपि वर्गमूलानि तत्वतोऽसंख्येयवर्गालानि । एतेषां चतुर्गा वर्गालानां मीलनेऽष्टमस गाविसशत द्वयं (२७८) जायते । एतत् सद्भावोऽध्ये पदेशात्मक भाति । तद एमावत्म. देशा भस्तुत विष्कम्भमुचिर्भवतीति । इदं प्रस्तुतशीयमाण मेव कारागारेगाह'बेइंदिया ओरालियबद्धेरलएहि' इत्यादि। होन्द्रयाणां यान्यौदादिकवद्वशरीराणि तैः सर्वोऽपि प्रतरः अपहियते-रिक्तः क्रि ग्तेऽसंख्येयोत्सपिण्यवसर्पिणीषु यावन्तः समया भवन्ति तावत्तु समयेषु । एतावत्समय पमाणनि कालतो बद्धौदारिकशरीराणि बोध्यानि । क्षेत्रता-अशुपतरस्य आवलिकाया असंख्येयभागप्रतिभागेन । अयं भावः-अंगुलपतरस्य यावन्तः प्रदेशाः सन्ति, तेषु सर्वेष्वपि प्रदेशेषु प्रत्येक प्रदेश एकै कद्वीन्द्रिय नीवपूर्णों भवेत् । तेभ्यः प्रदेशेभ्यो योकैकद्वीन्द्रियजीव आवलिकालक्षणस्य कालस्य असंख्येयभागपविभागेन =असंख्येयभागरूपेगांशेन अपहियते । एवं च यात्रभिसंख्येयमागमविभागैरङ्गुलमतरमदेशा द्वोन्द्रियजीवेभ्यो रहिताः स्युस्तावसंख्यका अंगुलपतरप्रदेशा भवन्ति । पतरप्रदेशसमसंख्पकाश्च द्वीन्द्रियजीवा मन्ति । इत्थं च द्वीन्द्रियजीवा असंख्येय. संख्यकाः क्षेत्रतो बोध्या इति । यद्वा एवमर्थः कर्त्तव्यः "वेइंदियाणं ओरालिय बल्लएहिं" इत्यादि । द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि तैः सर्वोऽपि प्रतरोऽपहियते । कियता कालेनापहियते ? इत्याह-असख्येयोत्सपिण्यवसापिणीभिः। द्वीन्द्रियौदारिकबद्धशरीरैः सर्वोऽपि प्रतरोऽसंख्येयोत्सपिण्यवसर्पिणीकालेनापहियते इत्यर्थः । केन पुनः क्षेत्रमविभागेन कालपविभागेन वाऽहि ते ? इति हृदि कृत्वा एतावता कालविभागेनायमपहियते इति प्रदर्शयितुमाह-अंगुलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसंख्येयभागरूपपविभागा अंशस्तेन । अयं भाव:-योकेन द्वीन्द्रियशरीरेण प्रतरस्यकैकोऽशुला. संख्येयभाग एकैकेनावलिकालक्षणस्य कालस्यासंख्येयभागेन क्रमशोऽपाहूयते, तदा असंख्येयोत्सपिण्यारिणीभिः सर्वोऽपि प्रतरो रिक्तो भवति । एवं तरस्यैकैस्मिन्नगुलासंख्येयभागे एकैकेनाबालेकाऽसंख्येयभागेर प्रत्येक क्रण स्थाप्यमानानि द्वीन्द्रियशरीराण्यसंख्येयोत्सर्पिणीभिः सवै प्रतरं पूरयन्तात्यपि बोध्यं वस्तुन एकार्थत्वादिति । एषां मुक्तौदारिकशरीराणि यथा औधिकौदारिकशरीराणि तथा बोध्यानि । तथा-एषां वैक्रियाहारकबद्धशरीराणि न सन्ति । For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy