________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनुयोगचन्द्रिका टीका सूत्र २१५ द्विन्द्रियादी नामौदारिकादिशरीर नि० ४३७ कार्मकशरीराणि औधिकतै जसकार्मकशरीरवद् बोध्यानि । अयं भावः - पृथिवीकायिकानां प्रत्येकशरीरित्वात् प्रतिजीवं भिन्नं भिन्नमौदारिकशरीरमुपलभ्यते, अत औदारिकशरीर तुल्यान्येव तेषां तेजसकार्मकशरीराण्युक्तानि । वनस्पतिकायिकानां तु साधारणशरीरित्वात् शरीरिणामनन्तत्वेऽपि औदारिकशरीराण्य संख्येयान्येव । तैजसशरीरं कार्मकशरीरं च वनस्पतिकायिकेषु प्रतिजीवं पृथक् पृथगस्ति, अतो जीवानामनन्तस्वात्तै जसकार्मिकशरीराण्यनन्तानि सन्तीति ।। ० २१४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वीन्द्रियादीनामौदारिकादिशरीराणि प्ररूपयति
मूलम् - बेइंदियाणं भंते! केवइया ओरालियसरीरा पण्णत्त ? गोयमा ! ओरालिय सरीरा दुविहा पण्णत्ता, तं जहा- बद्वेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्बल्लया ते णं असंखिज्जा, असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ । खेतओ असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागे । तासि णं सेढीणं विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ असंखिज्जाई सेढिवग्गमूलाई । बेइंदियाणं ओरालिय बल्लएहिं परं अवहीरइ असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए असंखिजइभागपडिभागेणं । मुक्केलया जहा ओहिया ओरालियसरीरा तहा भाणियद्वा । वे उद्वियआहारगसरीरा बद्धेल्लया नत्थि । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियवा तेयगसरीरा जहा एएसिं चेव ओरालियसरीरा तहा भाणियद्वा । जहा इंद्रियाणं तहा तेइंदियच उरिंदियाणवि भाणियद्वा । पंचिंदिय
-
इनके तेजस और कार्मण शरीर अनंत हैं बद्ध और मुक्त दोनों ही प्रकार के शरीर, औधिक बद्ध मुक्त तैजस कार्मण शरीर के समान अनंत कहना चाहिए ।। सू० २१४ ॥
For Private And Personal Use Only
એમના વૈજસ અને કાણુ ખદ્ધ અને મુકત બન્ને પ્રકારનાં શરીરા ઔઘિક અદ્ધ મુકત વૈજ્જ કાર્માણ શરીરની જેમ અનત કહેવાં જોઇએ. ૦૨૧૪૫