SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अनुयोगचन्द्रिका टीका सूत्र २१५ द्विन्द्रियादी नामौदारिकादिशरीर नि० ४३७ कार्मकशरीराणि औधिकतै जसकार्मकशरीरवद् बोध्यानि । अयं भावः - पृथिवीकायिकानां प्रत्येकशरीरित्वात् प्रतिजीवं भिन्नं भिन्नमौदारिकशरीरमुपलभ्यते, अत औदारिकशरीर तुल्यान्येव तेषां तेजसकार्मकशरीराण्युक्तानि । वनस्पतिकायिकानां तु साधारणशरीरित्वात् शरीरिणामनन्तत्वेऽपि औदारिकशरीराण्य संख्येयान्येव । तैजसशरीरं कार्मकशरीरं च वनस्पतिकायिकेषु प्रतिजीवं पृथक् पृथगस्ति, अतो जीवानामनन्तस्वात्तै जसकार्मिकशरीराण्यनन्तानि सन्तीति ।। ० २१४ ॥ Acharya Shri Kailassagarsuri Gyanmandir द्वीन्द्रियादीनामौदारिकादिशरीराणि प्ररूपयति मूलम् - बेइंदियाणं भंते! केवइया ओरालियसरीरा पण्णत्त ? गोयमा ! ओरालिय सरीरा दुविहा पण्णत्ता, तं जहा- बद्वेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्बल्लया ते णं असंखिज्जा, असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ । खेतओ असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागे । तासि णं सेढीणं विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ असंखिज्जाई सेढिवग्गमूलाई । बेइंदियाणं ओरालिय बल्लएहिं परं अवहीरइ असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए असंखिजइभागपडिभागेणं । मुक्केलया जहा ओहिया ओरालियसरीरा तहा भाणियद्वा । वे उद्वियआहारगसरीरा बद्धेल्लया नत्थि । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियवा तेयगसरीरा जहा एएसिं चेव ओरालियसरीरा तहा भाणियद्वा । जहा इंद्रियाणं तहा तेइंदियच उरिंदियाणवि भाणियद्वा । पंचिंदिय - इनके तेजस और कार्मण शरीर अनंत हैं बद्ध और मुक्त दोनों ही प्रकार के शरीर, औधिक बद्ध मुक्त तैजस कार्मण शरीर के समान अनंत कहना चाहिए ।। सू० २१४ ॥ For Private And Personal Use Only એમના વૈજસ અને કાણુ ખદ્ધ અને મુકત બન્ને પ્રકારનાં શરીરા ઔઘિક અદ્ધ મુકત વૈજ્જ કાર્માણ શરીરની જેમ અનત કહેવાં જોઇએ. ૦૨૧૪૫
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy