________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४०
अनुयोगद्वारसूत्रे रोपमाणि ! उपरितनाधस्तनौवेयकविमानेषु ख छ भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ? जघन्येन अष्टाविंशति सागरोपमाणि, उत्कर्षेण एकोनत्रिंशत् सागरोषमागि। उपरितनमध्यमवेयकविमानेषु खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, गौतम ! जघन्येन एकोनत्रिंशत् सागरोपमाणि, उत्कर्षेण त्रिंशत् सागरोपमाणि, उपरितनोपरितनौवेयकविमानेषु खलु भदन्त ! देवानां किषन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन त्रिंशत् सागरोपमाणि, माणेसु णं भंते ! देवाण केवयं कालं ठिई पणत्ता ?) हे भदन्त ! उपरितन अधस्तन ग्रैवेयक विमानों में देवों की स्थिति कितनी कही गई है? (गोयमा ! जहणणेण अट्ठावीसं सागरोवमाई उक्कोसेणं एगूणतीसं सागरोवमाई) हे गौतम ! वहां पर देवों की जघन्यस्थिति तो २८ सागरोपम की कही गई है और उत्कृष्ट स्थिति २९ सागरोपम कि है। (उवरिममज्झिमगेज्जगविमाणेषु णं भंते! देवाण केवयं काल लिई पण्णत्ता ?) उपरितनमध्यमवेयक विमानों में हे भदंत ! देवों की स्थिति कितनी मानी गई है ? (गोयमा ! जहण्णेण एगूणतीसं सागरोषमाई', उक्कोसेण तीसं सागरोधमाई) हे गौतम ! वहां पर देवों की स्थिति जघन्य तो २९ सागरोपम की मानी गई है और उत्कृष्ट स्थिति ३० सागरोपम की है। (उपरिम उवरिमगेवेज्जगविमाणेसु ण भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता) हे भदन्त ! उपरितन भंते ! देवाण केवइयं कालं ठिई पण्णत्ता १) ३ मत ! परितन अयस्तन श्रेय विभानामा हेवानी स्थिति की प्रज्ञत थयेटी छ ? (गोयमा! जहण्णेण अट्ठावीसं सागरोव माई उकोसेर्ण एगूगतीसं सागरोवामाई) 3 गौतम ! त्यांना દેવોની જઘન્ય સ્થિતિ તે ૨૮ સાગરોપમ જેટલી કહેવામાં આવી છે અને
रियति २८ सागभनी नाम मावी छ. (उवरिममज्झिमगेवेउजगविमाणेसु णं भ'ते ! देवाण केवइयं काल ठिई पण्णत्ता १) परितन મધ્યમ શૈવેયક વિમાનમાં હે ભદંતદેવેની સ્થિતિ કેટલી પ્રજ્ઞપ્ત થયેલી छ १ (गोयमा ! जहण्ोग एगणतीसं सागरोवमाई, उक्कोसेण तीसं सागरोवमाई) गौतम ! त्यां वानी स्थिति धन्यनी अपेक्षा तो २६ सास श५मनी मने स्थिति ३० सागरामनी छ. (उवरिमउवरिमगेवे. जगविमाणेसु ण भंते ! देवाण केवइयं कालं ठिई पण्णता ?) 3 मत ! ઉપરિતન ઉપરિતન શૈવેયક વિમાનમાં દેવોની સ્થિતિ કેટલા કાળની પ્રજ્ઞસ
For Private And Personal Use Only