SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् ३३७ उत्कर्षेण अष्टादशसागरोपमाणि । आनते जघन्येन अष्टादशसागरोपमाणि उत्कर्षेण एकोनविंशतिसागरोपमाणि । प्राणते जघन्येन एकोनविंशतिसागरोपमाणि, उत्कर्षे णविंशति सागरोपमाणि । आरणे जघन्येन विंशतिलागरोपमाणि, उत्कर्षेण एकविशतिसागरोपमाणि । अच्युते जघन्येन एकविंशतिसागरोपमाणि, उत्कर्षेण द्वाविंशति सागरोपमाणि । अधस्तनाधस्तनोवेयकविमानेषु खल भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, गौतम ! जघन्येन द्वाविंशति सागरोपमाणि, उत्कर्षेण त्रयोविंशति सागरोपमाणि । अधस्तनमध्यमवेयकएगूणवीस सागरोवाई उक्कोसेणं वीसं सागरोवमाई) प्राणतकल्प में जघन्य आयु १९ सागरोपम की है और उत्कृष्ट आयु बीस सागरो. पम की है । (भारणे जहण्णेणं बीसं सागरोवमाई उक्कोसेणं एकवीसं सागरोवमाई) आरणकल्प में जघन्य आयु घीस सागरोपम की है और उत्कृष्ट आयु २१ सागरोपम की है । (अच्चुए जहन्नेणं एक्कवीसं सागरोपमाई उक्कोसेणं बावीसं सागरोवमाई) अच्युतकल्प में जघन्य आयुत २१ सागरोपम की है और उत्कृष्ट आयु २२ सागरोपम की है। (हेटिमटिमगेविज्जगविमाणेसु णं भंते ! देवाणं केवड्यं कालं ठिई पण्णत्ता ?) हे भदन्त ) अधस्तन अधस्तन ग्रैवेयक विमानों में देवों की कितने काल की स्थिति कही गई है। (गोयमा ! जहन्नेणं बाबीसं सागरोवमाई उक्कोसेणं तेवीसं सागरोवमाई) हे गौतम! जघन्य से २२ કપમાં જઘન્યની અપેક્ષાએ આયુ ૧૭ સાગરોપમનું અને ઉત્કૃષ્ટ આયુ साग।५म २८९ छे. (आणए जहन्नेणं अद्वारससागरोवमाइं उक्कोसेणं एगू. णवीसं सागरोवमाइं) मानत८५i धन्य आयु १८ सा॥२५ २८९ भने टायु १८ सागरे।५भ रेटयुछे (पाणए जहण्णेणं एगूणवीसं सागरोवमाई उक्कोसेणं वीसं सागरोवमाई) प्रात:६५मा ४५न्य मायु १६ साश५मनु छ भने अष्ट मायु २० सा॥३॥५मनु छ (आरणे जहण्णेणं बीसं सागरोत्रमाइं उक्कोसेणं एकवीसं सागरोवमाइं) मा२५१ ४६५i vधन्य આયુ ૨૦ સાગરોપમ જેટલું અને ઉત્કૃષ્ટ આયુ ૨૧ સાગરો પામ જેટલું છે. (अच्चुए जहन्नेणं एककवीसं सागरोवमाइं उनकोसेणं बावीतं सागरोवमाई) અશ્રુત કલ૫માં જવ આયુ ૨૧ સાગરોપમ જેટલું અને ઉત્કૃષ્ટ આયુ २२ सागरे।५ २८ अपामा मा०यु छ. (हेद्विमहे द्विमगेविजगविमाणेसु णं भंते ! देवाण केवइयं कालं ठिई पण्णत्ता ?) 3 महत! अपन अस्तन રૈવેયક વિમાનમાં દેવની કેટલા કાળની સ્થિતિ કહેવામાં આવી છે? (गोयमा ! जहन्नेणं बावीसं सागरोवमाई उक्कोणं तेवीसं सोगरोवमाई) हे गीतम! જઘન્યની અપેક્ષાએ ૨૨ સાગરોપમ જેટલી અને ઉત્કૃષ્ટની અપેક્ષાએ ૨૩ अ० ४३ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy