SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २०६ नैरपिकादीनां आयुपरिमाणनिरूपणम् २८७ शतिः सागरोपमाणि । तमन्तम पृथिवी नैरयिकाणां भदन्त ! कियन्तं कालं स्थितिःप्रज्ञप्ता ? गौतम ! जघन्येन द्वाविंशतिः सागरोपमाणि, उत्कर्षेण त्रय. विंशत् सागरोपमाणि ॥ सू० २०६ ॥ टीका-' नेरइयाणं' इत्यादि यद्यप्यस्य व्याख्या स्पष्टा, तथापि किंचिदुच्यते । तथाहि-स्थीयते नारकादि भवेष्पनयेति मिति:पायुः कर्मानुभवपरिणतिः । यधपि कर्मपुद्गलानां बन्ध. कालादारभ्य निर्जरणकालं यावत् सामान्येन अवस्थितिः स्थितिरुच्यते तथाप्यायुः कर्मपुद्गलानुभव नमेव जीवितं स्थितित्वेन रूढम् । अत्रापि दशवर्षसहस्रायात्मिको उत्तर--(गोयमा ! जहण्णेणं वावीस सागरोवमाई उक्कोसेणं तेत्तीस सागरोवमाई) हे गौतम,! जघन्य से २२ सागरोपम की और उत्कृष्ट से ३३ सागरोपम की स्थिति कही गई है। भावार्थ--जीव को जो नारक आदि भवों में रोक कर रखता है। उसका नाम 'स्थिति' है । 'स्थीयते नारकादिभवेषु अनया इति स्थितिः' यह स्थिति शब्द की व्युत्पत्ति है । अर्थात् नारक आदि पर्यायों में जीव जिसके कारण स्थित ? रहता है, यह स्थिति शब्द का व्युत्पत्तिलभ्य अर्थ है । यद्यपि कर्म पुद्रलों का बन्धकाल से लेकर निर्भरणकाल तक आत्मा में सामान्य रूप से अवस्थान रहना, इसका नाम स्थिति है, फिर भी यहां पर स्थिति शब्द से आयु कर्म के निषेकों का अनुभवन करना પ્રશ્ન-તમતમ નામક સાતમી પૃથિવીના નારકેની સ્થિતિ હે ભદંત ! કેટલી કહેવામાં આવી છે? उत्तर-(गोयमा ! जहण्णेणं बाबीसं सागरोवमाई उनकोसे तेतीसं सागरोवमाइं) गौतम ! न्यथी २२ सागरेश५मानी मने थी 33 सासરેપમની સ્થિતિ કહેવામાં આવી છે. ભાવાર્થ– જીવને જે નારક વગેરે જે રેકીને રાખે છે, તેનું નામ स्थिति... "स्थी नारकादि भवेषु अनया इति स्थितिः " म स्थिति' શબ્દની વ્યુત્પત્તિ છે એટલે કે નારક વગેરે પર્યાયમાં જીવ જેને લીધે સ્થિત રહે છે, આ “સ્થિતિ” શબ્દને વ્યુત્પત્તિને ખરે અર્થ છે જે કે કમ પુદ્ગલેને બઘકાલથી માંડીને નિર્જ રણકાલ સુધી આત્મામાં સામાન્ય રૂપથી અવસ્થાન–રહેવું તેનું નામ સ્થિતિ છે. છતાં એ અત્રે “સ્થિતિ” શબ્દને આયુ કર્મના નિષેકનું અનુભવન કરવું–જોગવું–આ અર્થમાં ગ્રહણ કરવામાં For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy