________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
२३२
____ अनुयोगद्वारसूत्रे से समए न भइ। एवं वयंतं पण्णवयं चोयए एवं वयासीजे णं कालेणं तेणं तुण्णागदारएणं तस्त तंतुस्स उबग्लेि पम्हे छिपणे से समए भवइ ? न भाइ, कम्हा?, जम्हा अणंताणं संघायाणं समुदयसमिइसमागमेणं एगे पम्हे निष्फजइ, उवरिल्ले संघाए अविसंघाइए हेदिले संघाए न विसंघाइज्जइ अण्णंमि काले उवरिल्ले संघाए विसंघाइज्जइ अण्णमि काले हिट्रिले संघाए विसंघाइज्जइ, तम्हा से समए न भवइ । एत्तोऽ वि यणं सुहमतराए समए पणत्ते समाउसोसू० २०२॥
छाया-अथ कोऽसौ समयः ? समयस्य खलु प्ररूपणां करिष्यामि, अथ यथा नामकः तुम्नवायदार : स्वात् तरूणो वल्वान् युगमान युवान अल्पातङ्कः स्थिराग्रहस्तः दृढपाणिपदधाधष्ठान्सरोरुपरिणतः तलयमलयुगलपरिघनिभबाहुः चर्मष्टकद्रघणमुष्टिकसमाहतनिचितगात्रकायः औरस्यबलसमन्वागतः लङ्कनप्लवन जवनव्यायापसमर्थः छः दक्षः प्राप्तार्थ कुशलमेधावी निपुगः निपुणशिल्यो. पगतः एका महतीं पट शाटिकां वा पटशाटिकां गृहीत्वा झटिति इस्तमात्रम् अपसारयेत् , तत्र नोद का प्रयापकम् एवम् अवादी-येन कालेन तेन तुन्नया यदारकेण तस्याः पटशाटिकाया वा पट्टाटिकाया वा झटिति हस्तमात्रमपसारितम् । स समयो भाति ? नोऽयमर्थः समर्थः । कस्मात् ? यामान संख्येयाना तन्तूनां समु. दयसमितिसमागमेन एका पटशाटिका वा पट्टशाटिका वा निष्पद्यते । उपरितने तन्तौ अविच्छिन्ने अबस्तनः तन्तुः न छियते । अन्यस्मिन् काले उपरितनस्तन्तुश्यिते अन्दस्मिन् काले अपस्तनस्तनश्चिते, तस्मात् स समयो न भवति एवं वदन्तं प्रज्ञाय नोदक एवमवादी-यस्मिन् काले तेन तुन्नवायदारकेण दस्याः पटशाटिकाया वा पट्टशाटिकाया वा उपरितनस्तन्तुश्छिन्नः स समयो भवति ? न भवति, कस्मात् ? यस्मात् संख्यातानां पक्षमाणां समुदयसमितिसमागमेन एकस्तन्तुनिष्पयते उपरितने पक्षमणि अच्छिन्ने अधस्तनं पक्षण न छिचने, अन्यस्मिन् काले उपरितनं पक्ष्म छियते अन्यस्मिन् काले अधस्तनं पक्ष्म छिमते, तस्यात् स समयो न भवति । एवं वदन्तं प्रज्ञापकं नोदक एवमवादीत-यस्मिन् काले तेन तुनवायदारकेण तस्य तन्तोः उपरिरानं परम छिन्नं स समयो भवति ? न भवति,
For Private And Personal Use Only