________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २०२ समयस्वरूपनिरूपणम्
सर्वेषां कालभेदानां समयादित्वात् समयनिर्णयार्थमाहमूलम् - से किं तं समए ? समयस्स णं परूवणं करिस्सामि, से जहा नामए - तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पात के थिरग्गहत्थे दढपाणिपायपास पितरोरुपरिणए तलजमलजुयल परिघणिभवाहू चम्मेदृगदुहणमुट्ठियसमाहय निचियगत्तकाए उरस्सबलसमण्णागए लंघणपवणजवणवायामसमत्थे छेए दक्खे पट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महई पडसाडियं वा, पट्टसाडियं वा गहाय सयराहं - हत्थमेत्तं ओसारेज्जा । तत्थ चोयए पण्णवयं एवं वयासी-जे णं कालेणं तेणं तुष्णागदारएणं तीसे पडसाडियाए वा पहसाडियाए वा सयराहूं हत्थमेत्ते ओसारिए से समए भवइ ? नो इणट्टे समट्ठे । कम्हा ? जम्हा संखेज्जाणं तंतूणं समुदयसमिइसमागमेगं एगा पडसाडिया वा पवसाडिया वा निष्फज्जइ, उवरिल्लभि तंतुंमि अच्छिणे हिडिले तंतू न छिज्जइ, अण्णांमि काले उबरिल्ले तंतु छिज्जइ अण्णमि काले हिट्ठिल्ले तंतू छिज्जइ, तम्हा से समए
२३१
न भवइ । एवं वयं तं पण्णत्रयं घोयए एवं वयासी- जेणं कालेणं तेणं तुष्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिले तंतू छिपणे से समए भवइ ? न भवइ, कम्हा ?, जम्हा संखेज्जाणं पहाणं समुदय समिइ समागमेणं पगे तंतू निष्फज्जइ,
For Private And Personal Use Only
वरिले पहे अच्छिष्णे हेहिले पम्हे न छिज्जइ, अण्णमि काले उवरिल्ले पन्हे छिज्जइ अण्णमिकाले हेडिले पम्हे छिज्जइ, तम्हा