________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २०० प्रमाणाश्गुलनिरूपणम्
२१९ त्वम् = उच्चता, उद्वेधः = भूमिमध्येऽवगाहः, परिक्षेपः = परिधिः, एषां द्वन्द्वस्ते माध्यन्ते= प्रमाणविषयी क्रियन्ते । प्रमाणाङ्गुलेन पृथिव्यादीनामायामादि-प्रमाणपरिज्ञानं भवतीत्यर्थः । तदेतत्प्रमाणाङ्गुलं कतिविधम् ? इति सूचयितुमाह- तत् प्रमाणाङ्गुलं समासतः = संक्षेपतः श्रेण्यङ्गुलमतराङ्गुलघना गुलेति त्रिविधम् । श्रेण्यगुलादि विवरीतुमाह-' असं खेज्जाओ' इत्यादि । पूर्वोक्तपमाणा गुलेन यद्योजनं तेन योजनेन असंख्येया योजनकोटी कोटयः संवर्त्तितसमवतुरस्त्रीकृतलोकस्य एका
I
द्वारों का (तोरणा) तोरणों का (दीवाणं) द्वीपों का ( समुद्दाणं ) समुद्रों का ( आपामविक्खं भोच्च सोव्वेहपरिक्खेवा माविज्जति) आयाम, विष्कंभ, उच्चत्व, उद्वेधभूमि के बीच अवगाह, परिधि-परिक्षेप ये सब मापे जाते हैं । तात्पर्य यह कि - ' प्रमाणांगुल से पूर्वोत पृथिवी आदिकों के आयाम आदि का प्रमाण जाना जाता है । ( से समासओ तिविहे पण्णत्ते) यह प्रमाणांगुल संक्षेप से तीन प्रकार का कहा गया है - (तं जहा ) वे प्रकार ये है - (सेढी अंगुले, पयरंगुले, घणंगुले) श्रेण्यंगुल, प्रतरांगुल और घनांगुल । (असंखेज्जाओ जोयणकोडाकोडीओ सेढी) प्रमाणांगुल से निष्पन्न हुए असंख्यात कोड़ा कोडी योजनों की एक श्रेणि होती है। एक करोड को एक करोड ले गुणा करने पर जो संख्या आती है, उसका नाम कोड़ा कोडी है । जो योजन प्रमाणांगुल से निष्पन्न होता है वही योजन यहाँ लिया गया
विक्खं भोच्च तो वे परिक्खेवा माविज्जति) मायाम, विष्णुल ઉચ્ચત્ય, ઉદ્વેષ ભૂમિમધ્યાવગહ-પરિધિ-પરિક્ષેપ આ સર્વે માપવામાં આવે છે તાપ આ પ્રમાણે છે કે પ્રમાણાંગુલથી પૂર્વોક્ત પૃથિવી વગેરેના આયામ વગેરેનું પ્રમાણ लघुवामां आवे छे. (से समासओ तिविहे पण्णत्ते) या प्रमाणांस संक्षेपभी त्र प्रहारनो वामां आव्यो छे. (तंजहा) ते प्रहारो भा प्रमाणे छे. (सेढी, अंगुले, पयरंतुळे, घणंगुले) श्रेय गुड़, अतरांशुस भने धनांगुल (असंखेज्जाओ जोयण कोडाफोडीओ डेढी) प्रमायांगुथी निष्यन्न थयेस अस ખ્યાત કાડા-કેાડી ચેજનાની એક શ્રેત્રુી થાય છે. એક કરાડને એક કરોડ વર્લ્ડ ગુણિત કરવાથી જે સખ્યા થાય છે, તેનું નામ કાડા--કેાડી છે જે ચેાજન પ્રમાણાંગુકથી નિષ્પન્ન થાય છે, તેજ યાજન અહીં ગ્રહણ કરવામાં આવેલ છે. એવા ચેાજનેાની અસંખ્યાત કાડા-કેાડી સતિંત ચતુરસીકૃત લેાકની એક શ્રેણીકહેવાય છે.
For Private And Personal Use Only