SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २०० प्रमाणाझ्गुलनिरूपणम् गुलम् घनाङ्गुलम् । असंख्येया योजनकोटीकोटयः श्रेणिः, श्रेणिः श्रेण्या गणिता पतरम् , पतरं श्रेण्या गुणितं लोकः संख्येयेन लोको गुणितः संख्येया लोकाः, असंख्येयेन लोको गुणितोऽसंख्येया लोकाः, अनन्तेन लोको गुणितोऽन्ता लोकाः । एतेषां खलु श्रेष्यफुलपतरा गुलघनाङ्गुलानां कतमत् कतमेभ्यः अल्पं वा बहुकं वा तुल्यं वा विशेषाधिकं वा ? सर्वस्तोकं मूच्यङ्गुलम् , प्रतराशें लमसंख्येयगुणम् , घनाङ्गुलमसंख्येयगुणम् । तदेतद् प्रमाणाङ्गुलम् । तदेतत् विभागनिष्पन्नम् । तदेतत् क्षेत्रप्रमाणम् ॥ मू० २०० ॥ टोका-' से किं तं' इत्यादि अथ किं तत् प्रमाणानुलम् ? इति शिष्य प्रश्नः । उत्तरयति-प्रमाणाङ्गुलमेवं विज्ञेयम् । यथा हि-एकैकस्य चातुरन्तचक्रवत्तिन:-चत्वारोऽन्ताश्चतुरन्ताः समुद्रत्रयहिमवत्पर्यन्ता भूभागासान चक्रेण वर्तयति अधिकरोति यः सः, तस्य अब सूत्रकार प्रमाणाङ्गुल का कथन करते हैं'से किं तं पमाणंगुले ?' इत्यादि । स्वत्र २००॥ शब्दार्थ-(से किं तं पमाणंगुले) हे भदंत ! वह प्रमाणांगुल क्या है ? उत्तर-(पमाणंगुले) वह प्रमाणांगुल इस प्रकार से है-(एगमेगस्स) रणो चाउरंतचक दृस्स अट्ठमोवषिणए कागणीरपणे छ तले. दुवालसंस्सिए, अरुण्णिए, अहिगरणसंठाणसंठिए पण्णत्ते) एक २ चातुरन्त चक्रवर्तीराजा का अष्ठसुवर्णप्रमाण एक काकिणी रत्न होता है। दक्षिणा, पूर्व और पश्चिम इन तीन दिशाओं में फैले हुए लवणसमुद्र तक की और हिमपत्पर्वत पर्यत तक की भूमि को-अर्थात् परिपूर्ण षट्खंडमण्डिन भरतक्षेत्र को-जो अपनेचक्र से विजित कर अधिकृत करते हैं। ऐसे राजा चातुरन्त चक्रवर्ती कहलाते हैं। भरत. क्षेत्र के ५ म्लेच्छखंड और १ आर्यखंड इस प्रकार ६ खंड हैं। હવે સૂત્રકાર પ્રમાણગુલનું કથન કરે છે. "से किं तं पमाणंगुले ?" त्याहशहाथ-(से किं तं पमाणंगुले) ! ते प्रमख शु छ ? उत्तर-(पमाणगुले) ते प्रभाyिa ॥ प्रमाणे छ-(एगमेगस्थ रण्णो चाउरंत चकवट्टिस्स अटुसोवण्णिए कागण रयणे छ तले दुवालसंस्सिए, अदुकपिणए, अहिगरणसंठाणसंठिए पण्णत्ते) मे से यातुरन्त यती सानु અષ્ટ સુવર્ણ પ્રમાણ એક કાકિણીરત્ન હોય છેદક્ષિણ પૂર્વ અને પશ્ચિમ આ ત્રણે દિશાઓમાં વ્યાપ્ત લવણસમુદ્ર સુધીની અને હિમવત્પર્વત પયત ભૂમિને એટલે કે પરિપૂર્ણ થડ ખંડમંડિત ભરતક્ષેત્રને–જે પિતાના ચક્રથી વિજિત કરી અધિકૃત કરે છે, એવા રાજાએ “ચાતુરન્ત ચક્રવર્તી કહેવાય For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy