SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ ___ अनुयोगद्वारसूत्रे निरयपत्थडाणं कप्पाणं विमाणाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं लिहरीणं पन्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपवयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुदाणं आयामविखंभोच्चत्तोव्वेहपरिक्खेवा माविजति। से समासओ तिविहे पण्णते, तं जहा-सेढी अंगुले पपरंगुले घणंगुले। असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढाए गुणियं लोगो, संखेजएणं लोगो गुणिओ संज्जा लोगा, असंखेज्जएणं लोगोगुणिओ असंखेज्जालोगा, अर्णतेणं लोगो गुणिओ अणंता लोगा। एएसि णं सेढिअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सम्वत्थोवे सेढिअंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले असंखेजगुणे। से तं विभागनिष्फण्गे। से तं खेत्तप्पमाणे॥सू० २००॥ छाया-अथ किं तत् प्रमाणाङ्गुलम् ? प्रमाणाशुलम्-एकैकस्य राजश्चातु रन्तचक्रवर्तिनः अष्ट सौवर्णिकं काकणीरत्नं षट्तलं द्वादशास्त्रिकमष्टकर्णिकमधि. करणसंस्थानसंस्थितं प्रज्ञप्तम् । तस्य खलु एकैका कोटिरुत्सेधाङ्गुलविष्कम्भा, तत् श्रमणस्य भगवतो महावीरस्य अर्द्धाशलम् , तत् सहस्रगुणं प्रमाणालं भवति । एतेनाङ्गुलप्रमाणेन पडलानि पादः, द्वादशाशूलानि वितस्तिः द्वे वितस्ती रत्निः द्वे रत्नी कुक्षिः द्वौ कुक्षी धनुः, द्वे धनुःसहस्रे गव्यूतम् चत्वारि गव्य॒तानि योजनम् । एतेन प्रमाणाङ्गुलेन किं प्रयोजनम् ? एतेन प्रमाणाङ्गुलेन पृथिवीनां काण्डानां पातालाना भवनानां भवनप्रस्तटानां निरयाणां निरयावलीनां निरय. प्रस्तटानां कल्पानां विमानानां विमानपस्तटानां टङ्कानां कूटानां शैलानां शिखरिणां प्रारभाराणां विजयानां वक्षस्काराणां वर्षाणां वर्षधराणां वर्षधरपर्वतानां वेलानां वेदिकानां द्वाराणां तोरणानां द्वीपानां समुदाणामायामविष्कम्भोचत्तोद्वेधपरिक्षेपामाप्यन्ते । तत् समासतस्त्रिविधं प्रज्ञप्तम् । तद्यथा-श्रेण्यङ्गुलम् प्रतरा For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy