________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १९९ वाणमंतरादीनां शरीरावगाहना निरूपणम् २०३ रयणीओ, उत्तरवेविया जहा सोहम्मे | आणयपाणय आरण अच्चुए उसु विभवधारणिज्जा जहन्त्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिणि रयणीओ, उत्तरवेउब्विया जहा सोहम्मे । गेवेज्जगदेवाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा ! एगे भवधारणिज्जे सरीरगे पण्णत्ते, से जहनेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं दुन्नि रयणीओ । अणुत्तरोववाइयदेवाणं भने ! के महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा ! एगे भवधारणिजे सरीरगे । से जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं एगा रयणी । से समासओ तिविहे पण्णत्ते, तं जहा - सूईअंगुले, पयरंगुले घगंगुले । एगंगुलायया एगपएसिया सेढी सूई अंगुले सूई सूईए गुणिया पयरंगुले, पयरंसूईए गुणियं घणंगुले । एएसि णं सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा, बहुए वा तुले वा विसेसाहियावा?, सम्वत्थोवे सृई अंगुले, पररंगुले असंखेज्जगुणे, घणं असंखेज्जगुणे । से तं उस्सेहंगुले ॥सू० १९९॥
छाया - वानव्यन्तराणां भवधारणीया च उत्तरक्रिया च यथा असुरकुमाराणां तथा भणितव्या । यथा वानव्यन्तराणां तथा ज्योतिष्काणामपि । सौधर्मे कल्पे
'वाणमंतराणं भवधारणिज्जा' इत्यादि । सू १९९ ॥
शब्दार्थः - ( वाणमंतराणं भवत्रारणिजा य उत्तर वे उब्विया य जहा असुरकुमाराणं तहा भाणियव्वा वानव्यंतरों की भवधारणी य और उत्तर वैक्रियरूप अवगाहना जिस प्रकार असुरकुमारों की पहिले कही गई है उसी प्रकार से जाननी चाहिये । (जहा वाणमंतराणं तहा जोह
'वाणमंतराणं भवधारणिज्जा' । इत्यादि ।
शब्दार्थ - (वाणमंतराणं भवधारणिज्जा य उत्तरवेउब्विया य जहा असुरकुमा• राणं तहा भणिया) वानव्यतिरौनी अवधारणीय भने उत्तरवैडिय ३५ यवગાહના જે પ્રમાણે અસુરકુમારેાની પહેલા કહેવામાં આવી છે. તે પ્રમાણે જ लाखुवी मे (जहा वाणमंतराणं तहा जोइसियाण वि) केवीलवधारणीय
For Private And Personal Use Only