________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे मूलम्-वाणमंतराणं भवधारणिजा य उत्तरवेउब्विया य जहा असुरकुमाराणं तहा भाणियवा। जहा वाणमंतराणं तहा जोइ. सियाण वि । सोहम्ने कप्पे देवाणं भंते ! के महालिया सरीरोगाहना पण्णत्ता?, गोयमा! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउव्विया य, तस्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सत्तरयणीओ, तत्थ णं जा सा उत्तरजेउविया सा जहन्नेणं अंगुलस्स संखेजइभागं उक्कोसेणं जोयणसयसहस्सं। एवं ईसाणकप्पेऽविभाणियत्वं । जहा सोहम्मकप्पाणं देवाणं पुच्छा तहा सेसकप्पदेवाणं पुच्छा भाणियबा जाव अच्चुयकप्पो। सणंकुमारे कपये देवाणं भंते! के महालिया सरीरोगाहणा पण्णत्ता?, गोयमा! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरखे उविया य। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्ल असंखेज्जइभागं उक्को. सेणं छ रयणीओ, उत्तरवेउविया जहा सोहम्मे । जहा सणंकु. मारे तहा माहिंदे वि भाणियवा। बंभलंतगेसु भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच रयणीओ, उत्तरवेउविया जहा सोहम्मे। महासुक्कसहस्सारेसु भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोलेणं चत्तारिछिम मनुष्यों की उत्कृष्ट भी शरीरावगाहना अंगुल के असंख्यातवें भागप्रमाण ही है। वे इतनी अवगाहना में रहते हुए ही मरते हैं।सू.१९८१
૭િ મ મનુની ઉત્કૃષ્ટથી પણ શરીરવગાહના અંગુલના અસંખ્યાતમાં ભાગ પ્રમાણ છે તેઓ આટલી અવગાહનામાં રહેવા છતાં એ મૃત્યુ પામે છે. સૂ૦૧૮
For Private And Personal Use Only