SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ अनुयोगद्वारसूत्रे भागम् उत्कर्षेण सातिरे योजनसहस्रम् । द्वीन्द्रियाणां पृच्छा, गौतम ! जघन्येन ! अंगुलस्य असंख्य पागम् उकर्षेण द्वादशयोजनानि, अपर्याप्तकानां जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्पणापि अंगुलस्य असंख्येपभागम् , पर्याप्तकानां जघन्येन अगुलस्याऽसंख्य भागम् उत्कर्षेण द्वादश योजनानि । त्रीन्द्रियाणां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेग त्रीणि गव्यूतानि अपर्याप्तकानां जघन्येन अंगुलस्य प्रसंख्येय भागम् , उत्कर्षे गापि अंगुलस्य, असख्य भागम्, पर्याप्तकानाम् जयन्येन अंगुलस्याऽसि वभाग उत्कग त्रीगि गव्युतानि। चतुरीन्द्रियाणां पृच्छा, गौतम! जघन्येन अंगुलस्य असंख्पेयभागम् , उत्कर्षेण चत्वारि गव्यूतानि, अपर्याप्तकानां जघन्येन उत्करर्षेगापि अंगुलस्य असंख्थेयभागम् , पर्याप्तकानां जघन्येन अंगु उस्याऽख्येयभागं उत्कर्षेण चत्वारि गव्यूनानि ॥मू० १९७ ।। टीका--" नेरइया असुराई, पुढाई दियाद यो तहय ! पंवेदियतिरिय नरा, वंतरजोइसियवेमाणी"। छाश-नरयिका अमुरादयः पृथिव्यादयो द्वोन्द्रि यादयस्तथा च । पञ्चेन्द्रिविर्य झरा व्यन्तरज्योति वैमानिकाः । इति समय प्रसिद्ध चतुर्विशतिदण्डकस्थ प्रथमद्वितीयपदयोरवगाइनामानं निरूपितम् । सम्पति पृथिव्यादिपदेऽवगाहनामाह 'पुढवीकाइयाणं भंते !' इत्यादि । इह प्रथमम् औधिक "पुढविकाइयाणं भंते" इत्यादि। शब्दार्थ-(पुढविकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? ) हे भदन्त ! पृथिवीकायिक जीवों की शरीरावगाहना कितनी कही गई है? उत्तर-(जहन्नेणं अंगुलस्य असंखेज्जाभार्ग उक्कोसेणं वि अंगुलस्स असंखेज्जहभागं) पृथिवीकायिक जीवों की शरीरावगाहना जघन्य से अंगुल के असंख्यातयें भाग प्रमाण प्रज्ञप्त हुई है । और उत्कृष्ट से भी अंगुल के असंख्यातवें भाग ही प्रज्ञप्त हुई है । " नेरच्या अस्तुराई, पुढ " पुढविकाइयाणं भंते !" त्या शहाथ-(पुढविकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता १). ભત ! પૃથિવીકાયિક ની શરીરવગાહના કેટલી પ્રજ્ઞપ્ત થયેલી છે? उत्तर-(जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसणं वि अंगलस्स असं खेज्जइ भाग) पृथि 4 वानी शरीरावगाडना धन्यथा मसुखना અસંખ્યાતમા ભાગ પ્રમાણે પ્રજ્ઞપ્ત થયેલી છે. અને ઉત્કૃષ્ટથી પણ અંગુલના असभ्यातमा मास प्रमाण प्रशस थयेटी छ. “ नेरइया असुराई, पुढवाई " For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy