SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - अनुयोगचन्द्रिका टीका सूत्र १९७ पृथ्वीकायिकादीनां शरीरावगाहनानि. १६७ . बादरवणस्तइकाइयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं, अपज्जत्तगाणं जहणणेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्त असंखेजइभागं पज्जत्तगाणं जहन्नेणं अंगुलस्त असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं । बेइंदियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं बारसजोय. णाई। अपज्जत्तगाणं जहण्णेणं अंगुलस्स असंखेज्जइभागं उकोसेण वि अंगुलस्स असंखेज्जइभागं। पज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उकोसेणं बारसजोषणाई। नेइंदियाणं पुच्छा, गोयमा ! जहन्नेणं अंगुलस्त असंखेज्जइभागं उक्कोसेणं तिण्णि गाउयाई। अपज्जत्तगाणं जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं। पजत्तगाणं जहनेणं अंगुलस्स असंखेजइभागं उक्कोसेणं तिण्णि गाउयाई। चउ. रिदियाणं पुच्छा, गोयमा! जहण्णेणं अंगुलस्त असंखेज्जइभाग, उक्कोसेणं चत्तारि गाउयाइं। अपज्जत्तगाणं जहन्नेणं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं। पज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं चत्तारि गाउयाइं ॥सू० १९७॥ छाया-पृथिवीकायिकानां भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता? गौतम ! जघन्येन अंगुलस्य असंख्येयभागं उत्कर्षेणापि अंगुलस्यासंख्येयभागम् एवं सूक्ष्माणाम् औधिकानाम् अपर्याप्तकानां च भणितव्यं । एवं यावद् बादरवायुकायिकानां पर्याप्त कानां भणितव्यम् वनस्पतिकायिकानाम् भदन्त! कियन्महती शरीरावगाहना प्रज्ञप्ता? गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण सातिरेकं योजनसहस्रम् । सूक्ष्मवनस्पतिकायिकानाम् औधिकानाम् अपर्याप्तकानां पर्याप्तकानां त्रयाणामपि जघन्येन गुलभ्य असंख्येयमागम् उत्कर्षणापि अंगुलस्य असंख्येयभागम् बादरवनस्पतिकायिकानां जघन्येन अंगुलस्य असंख्येयभागम् , उत्कर्षेण सातिरेकं योजनसहस्रम् , अपर्याप्तकानां जघन्येन अंगुलस्य असंख्येयभागम् , उत्कर्षेगापि अंगुलस्य असंख्येयभागम् , पर्याप्तकानां जघन्येन अंगुलस्य असंख्येय. For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy