________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १७६ सलक्षणहास्यरसनिरूपणम् सर्वथा त्यागेन धन्यता प्राप्ता एव केचित् प्राणिनो मुञ्चन्ति परित्यजन्ति । शरीरासारतां सम्यगुपलब्धत्य वैराग्यवतः कस्यचिदियमुक्तिः ॥ १७॥
अथ सप्तमं हास्यरसं सलक्षणमाह
मूलम्-रूववयवसभासाविवरीयविडंबणा समुप्पण्णो। हासो मणप्पहासो पगासलिंगो रसो होइ ॥१॥ हासो रसो जहापासुत्तमसीमंडिअपडिबुद्धं देवरं पलोयंति । ही जह थणभरकंपणपणमियमज्झा हसइ सामा ॥२॥सू०१७६॥
छाया-रूपवयोवेषभाषा विपरीतविडम्बनासमुत्पन्नः। मनः महासः प्रकाशलिङ्गो रसो भवति ॥१॥ हास्यो रसो यथा-प्रसुप्तमषीमण्डितमतिबुद्धं देवरं मलोकमाना ही यथा स्तनभरकम्पनपणतमध्या हसति श्यामा॥२॥० १७६॥
टीका-'रूववय' इत्यादि
रूपवयोवेषभाषाविपरीतविडम्बनासमुत्पन्नः-रूपस्य आकृतेः, वयसःअवस्थायाः, वेषस्य-वस्त्रपरिधानपरिपाटयाः भाषायाश्च या विपरितविडम्बनाधन्य बने हुए कितनेक भाग्यशाली जन ही छोड़ते हैं । शरीर की असारता को भली भांति ज्ञात करचुकने वाले किसी वैरागी की यह पूर्वोक्त उक्ति है। सू० १७५ ॥ ____ अब सूत्रकार सातवां रस जो हास्य रस है, उसका निर्देशपूर्वक कथन करते हैं-"रूववय वेस" इत्यादि ।
शब्दार्थ-(रूववयवेसभासाविवरीयविडंबणासमुप्पण्णो) यह हास्यरस रूप, वय, वेष और भाषा की विपरीत विडंबना से उत्पन्न होता है । पुरुष द्वारा स्त्री का रूप धारण करना स्त्री द्वारा पुरुष का કેટલીક ભાગ્યશાલી વ્યક્તિઓ પિતાની જાતને ધન્ય બનાવે છે. શરીરની અસારતાને સારી રીતે જાણનારા કોઈ વૈરાગ્યયુકત સજજનની આ ઉક્તિ છે. સૂ૦૧૭પા
હવે સૂત્રકાર સાતમાં હાસ્યરસનું કથન કરે છે– "रूववयवेस" त्याल
avar-(रूववयवेसभासाविवरीयविडं वणास मुप्पण्णो) म स्यरस રૂપ, વય, વેષ અને ભાષાની વિપરીત વિડંબનાથી ઉત્પન્ન થાય છે પુરૂષ વડે સ્ત્રીનું રૂપ ધારણ કરવું, ઓ વડે પુરુષનું રૂપ ધારણ કરવું આ રૂપની
For Private And Personal Use Only