________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १९६ नैरयिकाणां शरीरावगाहनानि. १५७ प्रज्ञमा ? गौतम ! द्विविधा प्रज्ञता, तद्यथा भवधारणीया च उत्तरक्रिया च, तत्र खलु या सा भवधारणीया सा जघन्येन अङ्गुलस्य असंख्येयभागम उत्कर्षण पश्चदशधषि द्वौ रत्नी द्वादश अशलानि, तत्र खलु या सा उत्तरक्रिया सा जघन्येन अङ्गुलस्य संख्येयभागम् उत्कर्षण एकत्रिंशद धनंषि एको रत्निश्च । वालुकाप्रभापृथिव्यां नैरयिकाणां भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता, गौतम ! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया च उत्तरवैक्रिया च, तत्र खलु या सा भवधारणीया सा जघन्येन अगुलस्य असंख्येयभागं उत्कर्षेण एकत्रिंशत् धषि एको रस्निश्च, तत्र खलु या सा उत्तरक्रिया सा जघन्येन अङ्गुलस्य संख्येयभागम् उत्कर्षेण द्विषष्टि धनूंषि द्वौ रत्नी च। एवं सर्वासां पृथिवीनां पृच्छा भणितव्या, पङ्कप्रभायां पृथिव्यां भवधारणीया जघन्येन अङ्गलस्य असंख्येयभाग उत्कर्षेण द्विषष्टि धनूंषि द्वौ रत्नी च, उत्तरवैक्रिया जघन्येन अगुलस्य संख्येयभागम् उत्कर्षण पश्चविंशतिः धनुःशतानि । धूमपभायां भवधारणीया अगुलस्य संख्येयभागम् उत्कर्षेण पञ्चविंशतिः धनुःशतानि, उत्तरक्रिया जघ. न्येन अङगुलस्य संख्येय भागम उत्कर्षेग अर्धतृतीयानि धनुःशतानि, तमसि भवधारणीया जघन्येन अङ्गुलस्य असंख्येयभागम् उत्कर्षण अद्धतृतीयानिधनु शतानि, उत्तरक्रिया जयन्येन अङ्गुलस्य संख्येयमार्ग उत्कर्षण पश्च धनुःशतानि, तमस्तमायां पृथिव्यां नैरयिकाणां भदन ! कियन्महती शरीरावगाहना प्रज्ञप्ता ?, गौतम ! द्विविधा प्रज्ञप्ता, तद्यथा-म धारणीया च उत्तरवैक्रिया च, तत्र खलु या सा भवधारणीया सा जघन्येन अा उस्य असंख्येयभागम् उत्कर्षण पञ्च धनु:शतानि, तत्र खलु या सा उत्तरवैक्रिया सा जघन्येन अगुलस्य संख्येयभागम् उत्कर्षण धनुःसहस्रम् । अपुरकुमाराणं भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता, गौतम । द्विविधा प्रज्ञप्ता, भवधारणीया च उत्तरक्रिया च, तत्र खलु या सा भव. धारीया सा जघन्येन अङ्गुलस्य असंख्येयभागम् उत्कर्षण सप्त रश्नयः, या उत्तरवैक्रिया सा जघन्येन अङ्गु लस्य संख्येयभाग उत्कग योजनशतसहस्राणि । एवम अमुरकुमारगमेन यावत् स्तनितकुमाराणां भणितव्यम् ॥मू० १९६॥
टीका-'जेरइयाणं' इत्यादि'एतेनोत्सेधाङ्गुलेन नैरयिकतिर्यग्योनिकमनुष्यदेवानां शरीरावगाहना. "णेरड्याणं भंते" इत्यादि।
शब्दार्थ-त्सेधाङ्गुल से नारक तिर्यश्च, मनुष्य और देवों के शरीर की अवगाहना मापी जाती है। ऐमा जो पहिले १८९ वें सूत्र
"णेरइयाण भंते !" (या
શબ્દાર્થ–ઉભેધાંગુલથી નારક, તિર્યંચ, મનુષ્ય અને દેવોના શરીરની અવગાહના માપવામાં આવે છે. આ પ્રમાણે જે પહેલાં સૂત્ર ૧૮૯ માં કહે
For Private And Personal Use Only