SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ अनुयोगद्वारसूत्रे इभागं उक्का सेणं अड्डाइजाइं धणुसयाई, उत्तरवेउब्विया जहणेणं अंगुलस्त संखेज्जइभागं उक्कोसेणं पंत्र धणुमयाई । तमतमाए पुढवए नेरइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, तं जहा - भवधारणिज्जा य उत्तरवे उब्विया । तत्थ णं जा सा भवणधारणिज्जा सा जहण्णेणं अंगुलरूस असंखेज्जइभागं उक्कोसेणं पंच धणुलयाई, तत्थ णं जा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्त संखेज्जइभागं उक्कोसेणं धणुसहस् । असुरकुमाराणं भंते! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-भवधारणिउजा य उत्तरवेउच्त्रिया य, तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगलस्त असंखेज्जइभागं उक्कोसेणं सत्त रयणीओ, जा उत्तरवेउनिया सा जहणणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसय सहस्साइं । एवं असुरकुमारगमेणं जात्र थणियकुमाराणं भाणियव्वं ॥ सू०१९६ ॥ छाया - नैरयिकाणां भदन्त । कियन्महती शरीरावगाहना प्रज्ञप्ता ? गौतम ! द्विविधा प्रज्ञता, तद्यथा - भवधारणीयश च उत्तरवैक्रिया च । तत्र खलु या सा मत्रधारणीया सा खलु जघन्येन अङ्गुलस्य असंख्येयभाग, उत्कर्षेण पञ्च धनुःशतानि, तत्र खलु या सा उत्तरखैक्रिया सा जघन्येन अङ्गुलस्य संख्येयभागं उत्कर्षेण धनुस्सहस्रं । रत्नप्रभायां पृथिव्यां नैरयिकाणां भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता ?, गौतम ! द्विविधा प्रज्ञता, तद्यथा-भवधारणीया च उत्तरवैक्रिया च तत्र खलु या सा भवधारणीया सा जघन्येन अङ्गुलस्य असंख्येयभागं उत्कर्षेण सप्त धनूंषि त्रयो रत्नयः षडङ्गुलानि, तत्र खलु या सा उत्तरवैक्रिया सा जघन्येन अङ्गुलस्य संख्येयभागम् उत्कर्षेण पञ्चदशधनूंषि द्वौ रत्नी द्वादशअडलांनि । शर्करम मापृथिव्यां नैरयिकाणां मदन्त । कियन्महती शरीरावगाहना For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy