SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १९२ क्षेत्रप्रमाणनिरूपणम् ११९ निर्दिशति - ' होंतिपुण' इत्यादिना । पुनरधिकपुरुषाः = उत्तमपुरुषाः, अगुलानाम् अष्टशतम् - उद्विद्धा:उच्छ्रिता भवन्ति । उत्तमपुरुषा अष्टोत्तरक्ताङ्गुलोच्छ्राया भवन्तीति भावः । तथा-अधमपुरुषाः पण्णवत्यङ्गुलोच्छ्रिता भवन्ति, मध्यमपुरुषास्तु चतुरङ्गुलाधिकशत लोच्छ्राया भवन्ति । अष्टोत्तरशताङ्गुलेभ्यो हीना वा अधिक वा स्वरसचसारहीनाः - स्वरः = सकलजनोपादेयो धीरगम्भीरो ध्वनिः, सच्चे= दैन्यविनिर्मुक्तोमानसोऽवष्टम्भः, सारः = शुभपुद्गलोपचयजः शारीरिकः शक्ति विशेषस्तैः परिहीनाः ये पुरुषास्ते अवश्या: = अस्वतन्त्राः सन्तोऽशुभकर्मवशत उत्तम पुरुषाणाम् = उपचितपुण्यानां प्रेष्यत्व = भृत्यत्वमुपयान्ति=माप्नुवन्ति । स्वरादिअसयं अंगुलाण उग्विद्धा । छण्णउड् अहमपुरिसा, च उत्तरं मज्झमिल्लाउ) ये उत्तम पुरुष १०८ अंगुल के ऊँचे होते हैं - अर्थात् इनका शरीर १०८ अंगुल प्रमाण ऊँचा होता है । जो अपन होते हैं वे ९६ अंगुल ऊँचे होते हैं । और जो मध्यम पुरुष होते हैं वे १०४ अंगुल ऊँचे होते हैं। (हीणा वा अहिया वा जे खलु सरसत्तसारपरिहीणा । ते उत्तमपुरिसाणं अवस्स पेसत्तणमुर्वेति ) ये हीन पुरुष अथवा अधिकमध्यम पुरुष - जो कि १०८ अंगुल शरीर की ऊँचाई से विहीन होते हैं - वे सकल जनोपादेय एवं धीर गम्भीर ध्वनि से हीन दीनता विहीन मानसिक स्थिति से हीन और शुभ पुगलों के उपचयजन्य शारीरिकशक्तिविशेष से हीन रहा करते हैं । तथा अस्वतंत्र होते हुवे ये अशुभ कर्मों के प्रभाव से उपचित पुण्य वाले उत्तम पुरुषों की सेवा चाकरी किया करते हैं। स्वरादि लक्षणों से रहित होने पर ही यवर्ती वगेरे ३५भां उत्तम पुरषो होय छे. (होंति पुण अहिय पुरिसा असयं अंगुलाण उठिबद्धा, छण्णउइ अहम पुरिसा, च उत्तरं मज्झमिल्लाउ) मा ઉત્તમ પુરૂષા ૧૦૮ અંશુલ જેટલા ઊંચા .ય છે જે અધમ પુરૂષ હોય છે તે ૯૬ અબુલ ઊંચા હેાય છે અને જે મધ્યમ પુરૂષ હાય છે તે ૧૦૪ अंगुत्र अया होय छे. (हीणा वा अहिया वा जे खलु सरसत्तसारपरिहीणा । उत्तमपुरिसाणं अवस्सपेस त्तणमुवेंति) या मधा हीन पु३षा अथवा મધ્યમ પુરૂષો કે જેએ ૧૦૮ અંશુલ કરતાં ઊ ંચાઈમાં નાના હોય છે બધા જને પાદેય અને ધીર ગંભીર ધ્વનિ–રહિત દૈન્યવિહીન, માનસિકસ્થિતિ-હીન અને શુભ પુàાના ઉપચય જન્ય શારીરિક શકિત વિશેષથી રહિત હૈાય છે તેમજ અવતત્ર રહીને તેએ અશુભકર્માંદયના પ્રભાવથી ઉપચિત પુણ્યશાલી ઉત્તમ પુરૂષાની સેવાચાકરી કરતા રહે છે સ્વરાદિ લક્ષણેાથી રહિત હાવા For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy