SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ अनुयोगद्वारसूत्र छाया-अथ किं तत् क्षेत्रमाणम् ?, क्षेत्रप्रमाणं-द्विविधं प्रज्ञप्तं, तद्यथाप्रदेशनिष्पन्नं च विभागनिष्पन्नं च। अथ किं तत् प्रदेशनिष्पन्नम् ?, प्रदेशनिष्पमम्-एकप्रदेशावगाढं द्विपदेशावगाद त्रिप्रदेशावगाढं संख्येयप्रदेशावगाहम् असंख्येयप्रदेशावगाढम् । तदेतत् प्रदेशनिष्पन्नम्। अथ किं तद् विभागनिष्पन्नम् ?, विभागनिष्पन्नम्-अगुलं वितस्तिः रत्निः कुक्षिः धनुः गव्यूतं च बोध्यम् । योजन श्रेणी पतरं लोकोऽलोकोऽपि च तथैव । अथ किं तत् अङ्गुलम् ?, अङ्गुलं त्रिविधं प्राप्तम् , तद्यथा-आत्माङ्गुलम्, उत्सेधाङ्गुलम् , प्रमाणाङ्गुलं च। अथ कि तत् आत्माङ्गुलम् ?, आत्माङ्गुलम्-ये खलु यदा मनुष्या भवन्ति तेषां खलु तदा आत्मनः अगुलेन द्वादश अङ्गलानि मुखं, नवमुखानि पुरुषः प्रमाणयुक्तो भवति, द्रौणिकः पुरुषो मानयुक्तो भवति, अर्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति, मानोन्मानप्रमाणयुक्ताः लक्षणव्यञ्जनगुणैरुपपेताः । उत्तमकुलपमूता उत्तमपुरुषा ज्ञातव्याः। भवन्ति पुनरधिकपुरुषा अष्टशतम् अगुलानाम् उद्विद्धा। पण्णवतिम् अधमपुरुषाः चतुरुत्तरं मध्यमास्तु ॥ हीना वा अधिका वा ये स्वर सत्त्वसारपरिहीनाः। तम् उत्तमपुरुषाणाम् अवश्याः प्रेष्यत्वमुपयन्ति। एतेन अङ्गुलपमाणेन षडङ्गुलानि पादः, द्वौ पादौ वितस्तिः, द्वौ वितरितः रत्निा, द्वौ रस्नी कुतिः, द्वौकुक्षी-दण्डः धनुः, युगं, नालिका, असं, मुसलं, द्वे धनुः सहस्रं गव्यूतं, चत्वारि गव्यूतानि योजनम् ॥सू० १९२॥ टीका-'से कि तं' इत्यादि अथ किं तत् क्षेत्रप्रमाणम् ? इति शिष्य प्रश्नः। उत्तरयति-प्रदेशनिष्पन्न विभागनिष्पन्नोभयभेदेन क्षेत्रप्रमाणं द्विविधं प्रज्ञप्तम् । तत्र-प्रदेशनिष्पन्नम् " से किं तं खेत्तप्पमाणे" इत्यादि। शब्दार्थ-(से किं तं खेत्तप्पमाणे ) हे भदन्त ! वह क्षेत्ररूप प्रमाण क्या है ? उत्तर-(खेत्तप्पमाणे-दुविहे पण्णत्ते) वह क्षेत्ररूप प्रमाण दो प्रकार का प्रज्ञप्त हुआ है। (तं जहा) वे दो प्रकार ये हैं-(पएसनिष्फण्णे य विभागनिप्फण्णे य) एक प्रदेश निष्पन्न, दूसरा विभाग निष्पन्न । હવે સૂત્રકાર ક્ષેત્રપ્રમાણુનું નિરૂપણ કરે છે– · “से कि त खेत्तप्पमाणे" त्याह Aw14-(से कि त खेत्तपमाणे) RE ! मा क्षेत्रमा पटले १ उत्तर-(खेत्तप्पमाणे-दुविहे पण्णत्ते) ते क्षेत्र ३५ प्रभार से मारनु प्रशस थये छ. (तजहा) ते मा प्रमाणे छ (पएमनिटफण्णेय विभाग For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy