________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १९२ क्षेत्रप्रमाणनिरूपणम् अथ क्षेत्रप्रमाणं निरूपयति
मूलम्-से किं तं खेत्तप्पमाणे?, खेत्तप्पमाणे-दुविहे पण्णत्ते, तं जहा-पएसनिप्फण्णे य विभागनिफण्णे य । से किं तं पएसनिप्फणणे?, पएसनिप्फपणे-एगपएसोगाढे दुप्पएसोगाढे तिप्पएसोगाढे जाव संखिजपएसोगाढे असंखिज्जपएसोगाढे, से तं पएसनिप्फण्णे। से किं तं विभागणिप्फण्णे ?, विभागनिप्फण्णेअंगुलविहत्थिरयणीकुच्छीधणुगाउयं च बोद्धव्वं । जोयणसेढी पयरं लोगमलोगऽवि य तहेव॥१॥ से किं तं अंगुले ? अंगुलेतिविहे पण्णते, तं जहा-आयंगुले उस्लेहंगुले पमाणगुले। से किं तं आयंगुले ?, आयंगुले-जे णं जया मणुस्सा भवंति तेसिं णं तया अप्पणो अंगुलेगं दुवालस अंगुलाई मुहं, नवमुहाई पुरिसे पमाणजुत्ते भवइ, दोषिणए पुरिसे माणजुत्ते भवइ, अद्धभारं तुल्लमाणे पुरिसे उम्माणजुत्ते भवइ, माणुम्माणपमाणजुत्ता लक्खणवंजणगुणेहिं उववेया। उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्वा॥१॥ होति पुण अहियपुरिसा, अट्ठसयं अंगुलाण उव्विद्धा। छण्णउइ अहमपुरिसा, चउत्तरं मज्झिमिल्ला उ॥१॥ हीणा वा अहिया वा, जे खलु सरसत्तारपरिहीणा । ते उत्तमपुरिसाणं, अवस्स-पसत्तण मुवेति॥३॥ एएणं अंगुलपमाणेणं छ अंगुलाई पाओ, दो पाया विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ दंडं, धणु, जुगे, नालिया, अक्खे, मुसले, दोधणुसहस्साइं गाउयं, चत्तारि गाउयाइंजोयणासू.१९२॥
For Private And Personal Use Only