SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १६२ सप्तस्वरनामनिरूपणम् ७९१ तथा - चैवतः - अभिसन्धयते =अनुसन्धयति शेषस्वरानिति चैवतः। यद्वा-धीमतामयं चैवतः। पक्षद्वयेऽपि पृषोदरादित्वात् साधुत्वम् । उक्तं चास्य लक्षणम्"अभिसन्धयते यस्मादेतान् पूर्वोदितान स्वरान् । तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते " ॥ इति । तथा - निषाद:- निषीदन्ति स्वरा यस्मिन् स निषादः । उक्तं चापि -- निषीदन्ति स्वराः यस्मिन्निषादस्तेन हेतुना । 66 सर्वांश्रामि भवत्येष, यदादित्योऽस्य दैवतम् " ॥ इति । तदेवं सप्त सप्तसंख्यकाः स्वराः=जीवाजीवाश्रयाः स्वराः व्याख्याताः = विविधप्रकारेण तीर्थङ्करगणधरैः कथिताः । ननु कार्यं हि कारणायतं तच्च कारणं कार्यभूतानां स्वराणां जिहादिकं तानि च द्वीन्द्रियादि त्रसजीवानाम संख्येयत्वादसंख्येयानि किमुताजीवनिसृतानां ततः कथं स्वराणां सप्तसंख्यकस्वं न विरुध्यते ? उच्यतेका नाम ऐसा कहा गया है। जो स्वर शेष स्वरों का अनुसंधान करता है वह 'धैवत' है । अथवा संगीत विशारदों का जो स्वर है वह 'धैवत' है। इस का लक्षण इस प्रकार से कहा है-" अभिसंघयते " इत्यादि इस श्लोक का अर्थ स्पष्ट है । जिस में स्वर ठहरता है उसका नाम निषाद स्वर है । यह स्वर समस्त स्वरों का पराभव करता है क्योंकि इसका देव आदित्य है। ये जो सात स्वर हैं वे जीव और अजीव दोनों के आश्रय रहते हैं । ऐसा तीर्थकर भगवंतोने कहा है । शंका-कार्य कारणो के आधीन होता है । इन सात स्वरस्वरूप कार्य के कारण जिह्वा आदिक हैं। ये जिहवा आदि कारण हीन्द्रिय आदि बस जीवों के असंख्यात होने से असंख्यात हैं। अजीव निसृत स्वरों के विषय की तो बात ही क्या है। इसलिये स्वरों का सात प्रकार का कहना ठीक नहीं है। 66 સ્વરાનું અનુસ્રધાન કરે છે તે ધૈવત” છે. અથવા સ’ગીત વિશારદ્યાના જે સ્વર છે. તે ધૈવત છે આનું લક્ષણુ આ પ્રમાણે કહેવામાં આવ્યુ છે. “ अभिसन्धयते इत्यादि " मोनो अर्थ स्पष्ट छे. नेमां स्वर स्थिर થાય છે તેનું નામ નિષાદ સ્વર છે. આ સ્વર બધા સ્વરેાને પરાભૂત કરે છે ક્રમ કે આને દેવ આક્રિત્ય છે જે આ સાત સ્વર છે તે જીવ અને અજીવ અન્ને ને આશ્રિત રહે છે. આમ તીર્થંકર ભગવાએ કહ્યું છે. શંકા-કાય કારણેાને આધીન હોય છે. આ સાત સ્વર રૂપ કાના કારણેા જિહ્વા વગેરે છે. આ જિહ્વા વગે૨ે કારણે દ્વીન્દ્રિય વગેરે ત્રસ જીવે અસખ્યાત હાવાથી અસ`ખ્યાત છે અજીવ નિરુત સ્વરાના વિષયની તે વાત જ શીકરવી? એટલા માટે સ્વરાના સાત પ્રકાર યોગ્ય કહેવાય નહિ. For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy