________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १५८ द्विकादिसंयोगनिरूपणम् निष्पन्नम्॥४॥ अस्ति नाम औपशमिकक्षायिकनिष्पन्नम्॥५॥ अस्ति नाम औपशमिकक्षायोपशमिकनिष्पन्नम्॥६॥ अस्ति नाम औपशमिकपारिणामिकनिष्पन्नम्॥७॥ अस्ति नाम क्षायिक क्षायोपशमिकनिष्पन्नम्।।८। अस्ति नाम क्षायिकपारिणामिकनिष्पभम्।।९। अस्ति नाम क्षायोपशमिकपारिणामिकनिष्पन्नम्॥१०॥ कतरत्तन्नाम
औदयिकौ पशमिकनिष्पन्नम् ? औदयिकमिति मानुष्यम् , उपशान्ताः कषायाः। एखत् खलु तन्नाम औदयिकौपशमिकनिष्पन्नम् ॥१॥ कतरत्तन्नाम औदायिकक्षायिकनिष्पन्नम् ? औदयिकक्षायिकनिष्पन्नम् औदयिकमितिमानुष्यं, क्षायिकं सम्यक्त्वम् । एतत् खलु तन्नाम औदयिकक्षायिकनिष्पन्नम्॥२॥ कतरत्तन्नाम औदयिक शायौपशमिकनिष्पन्नम् ? औदयिकक्षायोपशमिकनिष्पन्नम्-औदयिनमिति मानुष्यं क्षायोपशमिकानि इन्द्रियाणि । एतत् खलु तन्नाम औदयिकक्षायोपशमिक निष्पन्नम्॥३॥ कत्तन्नामऔदयिकपरिणामिकनिष्पन्नम् ? औदयिकपारिणामिक निष्पन्मम् औदयिकमिति मनुष्यम् पारिणामिको जीवः । एतत् खलु तन्नाम औदयिकपारिणामिकनिष्पन्नम्।।४। कतरत् तन्नाम औपशमिकक्षायिकनिष्पन्नम् ? औपशमिकक्षायिकनिष्पन्नम्-उपशान्ताः कषायाः क्षायिकं सम्यक्त्वम्। एतत् खल तन्नाम औपशमिकक्षायिकनिष्पन्नम्॥५॥ कतरत् तन्नाम औपशमिकक्षायोपसमिकनिष्पन्नम् ? औपशमिकक्षायोपशमिकनिष्पन्नम्-उपशान्ताः कषायाः क्षायो. पशमिकानि इन्द्रियाणि । एतत् खलु तन्नाम औपशमिकक्षायोपशमिकनिष्पन्नम्।॥६॥ कतरत् तन्नाम औपशमिकपारिणामिकनिष्पन्नम् ? औपशमिकपारिणामिकनिष्पनम्-उपशान्ताः कषायाः, पारिणामिको जीवः । एतत् खलु तन्नाम औपशमिकपारिणामिकनिष्पन्नम्॥७॥ कतरत् तन्नाम क्षायिक क्षायोपशमिकनिष्पन्नम् ? सायिकक्षायोपशमिकनिष्पन्नम्-क्षायिकं सम्यक्त्वं क्षायोपशमिकानि इन्द्रियाणि । एतत् खलु तन्नाम क्षायिकक्षायोपशमिकनिष्पन्नम्।।८॥ कवरत् तन्नाम क्षायिकपारिणामिकनिष्पन्नम् ? क्षायिकपारिणामिकनिष्पन्नम्-क्षायिकं सम्यक्त्वं पारिणामिको जीवः । एतत् खलु तन्नाम क्षायिकारिणामिकनिष्पन्नम्॥९॥ कतरत तन्नाम क्षायोपशमिकपारिणामिकनिष्पन्नम् ? क्षायोपशमिकपारिणामिकनिष्पन्नम्क्षायोपशमिकानि इन्द्रियाणि, पारिणामिको जीवः । एतत् खलु तन्नाम क्षायोपशमिकपारिणामिकनिष्पन्नम् ॥१०॥मू०१५८॥
टीका-'एत्थ णं' इत्यादिअत्र-सान्निपातिके भावे दश दिकसंयोगा उक्ताः, ते दश द्विकसंयोगा।
दो दो भावों के संयोग से जो १० भाव निष्पन्न होते हैं। सूत्रः कार उन्हें कहते हैं-"एत्थ णं जे ते" इत्यादि
બબે ભાના સાગથી જે ૧૦ ભાવે નિષ્પન્ન થાય છે, તેમને सू ट परेछ-"एत्थणं जे ते" त्याहि
For Private and Personal Use Only