SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारमने निष्फजइ सव्वे से सन्निवाइए नामे । तत्थ णं दस दुयसंजोगा, दसतियसंजोगा,पंच चउकसंजोगा, एगेपंचगसंजोगे।सू.१५७॥ छाया-अथ कोऽसौ सान्निपातिकः? सान्निपातिकः-एतेषामेव औदयिको. पशमिकक्षायिकक्षायोपशमिकपारिणामिकानां भावानां द्विकसंयोगेन त्रिकसंयोगेन बसुष्कसंयोगेन पञ्चकसंयोगेन यो निष्पद्यते सर्वःस सान्निपातको नाम। तत्र खलु दश विकसंयोगाः, दश त्रिकसंयोगाः, पञ्चचतुष्कसंयोगाः, एकः पञ्चकसंयोगः॥सू.१५७॥ . टीका-से कि तं' इत्यादि अथ कोऽसौ सान्निपातिकः ? इति शिष्यपश्नः। उत्तरयति-साभिपातिकःसन्निपतनम् औदयिकादिभावानां द्वयादिसंयोगेन संयोजन सन्निपातः, स एव तेन नित्तो वा सान्निपातिकः । अमुमेवार्थमाह-सूत्रकार:-'एएसि चेव' इत्या. दिना । एतेषामेव औदयिकादीनां पश्चानां भावानां विकत्रिकचतुष्कपश्चकसंयोगेन यो यो भावः सम्पद्यते स सर्वोपि भावः सान्निपातिको बोध्यः। स साभिपातिकभाव एव सान्निपातिकनामेत्युच्यते। तत्र हि दश द्विकसंयोगा भवन्ति, दश त्रिकसंयोगाः, पश्च चतुष्कसंयोगाः, एकः पश्चकसंयोग इति ॥सू०१५७॥ - अब सूत्रकार सानिपातिक भावकी प्ररूपणा करते हैं"से कि तं सण्णिवाइए" इत्यादि। शब्दार्थ-(से किं तं सण्णिवाइए ?) हे भदन्त ! वह सानिपातिक भाव क्या है ? (सण्णिवाइए एएसिंचेव उदइए उवसमिय-खइयसओवसमिय पारिणामियाणं भावाणं दुगसंजोएणं तिय संजोएणं चउ. पकसंजोएणं पंचकसंजोएणं जे निष्फज्जइ) उत्तर-इन औदयिक आदि पांच भावों के दो के, तीन के चार के और पांच के संयोग से जो जो भाव निष्पन्न होते हैं वे सब भी भाव सानिपातिक भाव है। इस सान्निपातिक भोवों में दश भाव हिकसयोगज, હવે સૂત્રકાર સાન્નિપાતિક ભાવની પ્રરૂપણ કરે છે– " से कितसण्णिवाइए" त्याह. शहाथ-(से कि त सण्णिवाइए?) भगवन् ! पू न्त सन्निपातित आव २१३५ ४. छे . उत्तर-(सण्णिवाइए एएसि चेव उदइए उवसमिय-खइय-खओवसमियहारिणामियाणं भावाणं दुगसंजोएणं, तियसंजोएणं, चउक्कसंजोएणं, पंचकसंजोपण जे निष्फज्जइ) मोहयि, भोपशमिश, क्षायि, क्षायो५मि, मने पारि વામિક, આ પાંચ ભાના બ્રિકસંગ, ત્રિકસોગ ચતુષ્કસંયોગ અને પાચક સંયોગથી જે ભાવે નિષ્પન્ન થાય છે તે બધા ભાવેને સાન્નિપાતિક ભારે કહે છે આ રીતે બ્રિકસંગ જન્ય ૧૦ ભાવે, વિકસાગ જન્ય ૧૦ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy