________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनुयोगद्वारसूरे इति शिष्यप्रश्नः। उत्तरयति-अजीवोदयनिष्पन्न:-अजीवे उदयेन निष्पन्न औदयिक भावः अनेकविधः प्रज्ञतः। अनेकविधत्वमेवाह-तद्यथा-औदारिकंवा शरीरम्विशिष्टाकारपरिणतं तिर्यङ्मनुष्यदेवरूपमौदारिकं शरीरकम् । औंदारिकशरीरपयोगपरिणामितं वा द्रव्यम्-औदारिकशरीरस्य प्रयोगेण व्यापारेण परिणामितंनिष्पादितं वा द्रव्यम् । एतद्वयमपि अजीवे-पुद्गलद्रव्ये औदारिकशरीरनामकर्मोदयेन निष्पद्यते, अत एतद् द्वयम् अजीवोदयनिष्पन्न औदयिको भाव उच्यते। एवं वैकुर्विकादिचतुःशरीरविषयेऽपि बोध्यम् । औदारिकादि शरीरमयोगेण यत्
उत्तर-(अजीयोदयनिफण्णे अणेगविहे पण्णत्ते) अजीव में उदय से निष्पन्न औदयिक भाव अनेक प्रकार का कहा गया है । (तं जहा) जैसे-(उरालियं वा सरीरं उरालियसरीरं पोगपरिणामियं वा दव्वं) विशिष्ट आकार परिणत हुआ तियश्चों और मनुष्यों का देहरूप औदारिक शरीर, अथवा औदारिक शरीर के व्यापार से निष्पादित द्रव्य, ये दोनों भी अजीधपुद्गलद्रव्यमें औदारिक शरीर नामकर्म के उदय से निष्पन्न होते हैं। इसलिये ये दोनों अजीवोदय निष्पन्न औदयिक भाव कहे जाते हैं। (वउव्वियं वा सरीरं, वेउव्वीयसरीरपभोगपरिणामियं वा दवं एवं आहारगं सरीरं, तेयगं सरीरं कम्मग सरीरं च भाणियव्वं) इसी प्रकार से वैक्रिय शरीर, अथवा वैक्रिय शरीर के व्यापार से निष्पादित द्रव्य, आहारक शरीर अथवा आहारक शरीर के व्यापार से निष्पादित द्रव्य, तेजस शरीर अथवा तेजस शरीर के व्यापार से निष्पादित द्रव्य, कार्माण
उत्तर-(अजीबोदयनिष्फण्णे अणेगविहे पण्णत्ते) Hi Guथा निपन्न भौयि भने प्रार। छो छ. (त'जहा) २म ...(उरालियं वा सरीरं
रालियसरीरं-पओगपरिणामियं वा व्व) विशिष्ट मामा परिणत यये તિય અને મનુષ્યના દેહરૂપ દારિક શરીર, અથવા દારિક શરીરના વ્યાપારથી નિષ્પાદિત દ્રવ્ય આ બને અજીવ–પુલ દ્રવ્યમાં ઔદારિક શરીર નામકર્મના ઉદયથી નિષ્પન્ન (ઉત્પન્ન) થાય છે. તેથી તે બન્નેને અજીવદય निपन्न मोहयिq ४ामां आवे छे. (वेउव्वियं वा सरीरं, वेउव्विय. मरीरपओगपरिणामियं वा दव्वं, एवं आहारगं सरीरं, तेयगं सरीरं, कम्मगं सरीरं च भाणियव्व) मे डारे वैठिय शरीर, मया वैय शरीरना •याપારથી નિષ્પાદિત દ્રવ્ય, આહારક શરીર અથવા આહારક શરીરના વ્યાપારથી નિષ્પાદિત દ્રવ્ય, તેજસ શરીર અથવા તેજસ શરીરના વ્યાપારથી નિષ્પાદિત
For Private and Personal Use Only