________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १५२ औदयिकादिभावानां स्वरूपनिरूपणम् ६३ निष्फण्णे य अजीवोदयनिप्फण्णे य। से किं तं जीवोदयनिप्फपणे ? जीवोदयनिप्फण्णे-अणेगविहे पण्णत्ते, तं जहा-णेरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकसाई, इत्थीवेदए पुरिसवेदए णपुंसगवेदप कण्हलेसे जाव सुक्कलेसे मिच्छादिट्ठी सम्मदिट्ठी मीसदिट्ठी अविरए असण्णी अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे । से तं जीवोदयनिप्फण्णे। से कितं अजीवोदयनिष्फपणे? अजीवोदयनिप्फण्णे-अणेगविहे पण्णत्ते,तं जहा-उरालियं वा सरीरं, उरालियसरीरपओगपरिणामियं वा दवं, वेउध्वियंवा सरीरं, वेउब्वियसरीरपओगपरिणामियं वा दवं, एवं आहारगं सरीरं, तेयगं सरीरं, कम्मगं सरीरं च भाणियत्वं । पओगपरिणामिए वण्णे गंधे रसे फासे। से तं अजीवोदयनिप्फपणे । से तं उदयनिफण्णे से तं उदइए ॥सू०१५२॥ ___छाया-अथ कोऽसौ औदयिकः ? औदयिको द्विविधः प्रज्ञप्तः, तद्यथाऔदयिकश्च उदयनिष्पन्नश्च । अथ कोऽसौ औदयिकः ? औदयिक:-अष्टानां कर्मप्रकृतीनामुदयः खलु । स एष औदयिकः । अथ कोऽसौ उदयनिष्पन्नः ? उदय. निष्पन्नो द्विविधः प्रज्ञप्तः, तद्यथा-जीवोदयनिष्पन्नश्च अनीवोदयनिष्पन्नश्च। अथ कोऽसौ जीवोदयनिष्पन्नः ? जीवोदयनिष्पन्नः अनेकविधः प्रज्ञप्तः, तद्यथा-नैरयिका तिर्यग्योनिको मनुष्यो देवः पृथिवीकायिको यावत् त्रसकायिकः क्रोधकषायी यावद् लोभकषायी स्त्रीवेदकः पुरुषवेदको नपुंसकवेदकः कृष्णलेश्यो यावद शुक्ललेश्यो मिथ्यादृष्टिः सम्यग्दृष्टिः मिश्रडष्टिः अविरतः असंज्ञी अज्ञानी आहारका छद्मस्थः सयोगी संसारस्थः असिद्धः। स एष जीवोदयनिष्पन्नः। अथ कोऽसौ अजीवोदयनिष्पन्नः ? अजीवोदयनिष्पन्नः-अनेकविधः प्रज्ञप्तः, तद्यथा-औदारिक वा शरीरम्, औदारिकशरीरप्रयोगपरिणामितं वा द्रव्यम् , वैकुर्विकं वा शरीरं वैकुर्विकशरीरमयोगपरिणामितं वा एवम्द्रव्यम् , -आहारकं शरीरम् , तेजस्क
For Private and Personal Use Only