SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७४ अनुयोगद्वारसूत्रे एत्थ तेत्थ, पडो एत्थ पडोत्थ' ते अत्र-तेऽत्र, पटो अत्र-पटोऽत्र इत्यादि, अत्र भाकृतमयोगे 'एत्य' इत्यस्य एकारस्य लोपः "त्यदायव्ययात् तत्स्वरस्य लुक्" (८।१।४०)। तथा-प्रकृत्या निष्पन्नं नाम-गड्डे-आवडंती, आलेक्खमो-एण्डि, होइ-इह गर्ने आपतन्ती, आलेक्ष्याम इदानीम् , भवति-इह, इत्यादि। अत्र "एदोतो स्वरे" (८।१७) "त्यादेः" (८ १.९) एतत्सूत्रानुसारेण पाकृते प्रकृति भावो भवति । तथा-विकारेण निष्पन्नं नाम-'दंडस्स अग्गं दंडग्गं, सा आगया उत्तर-(लोवेणं) लोप निष्पन्न नाम इस प्रकार से हैं-(ते एत्थ= तेऽत्थ, पडो एस्थ-पडोऽस्थ, घडो एस्थ-घडोऽस्थ) ते अत्र-तेऽत्र पटो अत्र-पटोऽत्र घटो अत्र-घटोऽत्र (से तं लोवेणं) इस प्रकार ये लोपसे निष्पन्न नाम हैं। (से कि तं पगईए १) हे भदन्त ! प्रकृति भाव से निष्पन्न नाम क्या है ? (पगईए) प्रकृति भाव से निष्पन्न नाम इस प्रकार से है (होइ इह, गड्डे आवडती आलिक्खामो एण्हि अहो अच्छरिय) भवति इह गर्ते आपतन्ती, आलेक्ष्याम इदानीम्, अहो आश्चर्यम् (से तं पगईए) इस प्रकार ये प्रयोग प्रकृति भाव से निष्पन्न नाम हैं । (से किं तं विगारेणं) हे भदन्त ! विकार से निष्पन्न नाम क्या है ? - उत्तर-(विगारेणं) विकार से निष्पन्न नाम इस प्रकार से है(दंडस्स+अग्ग-दडग्गे, सा+आगया साऽऽगया, दहि+हणं-दहीणं, नई+ उत्तर-(लोवेणं) सोपनियन नाम सारना डाय-(ते एत्थ तेऽत्थ,' पडो एत्थ-पडोऽस्थ, घडो एत्थ-घडोऽत्थ) तमित्रतेऽत्र(तत्र, ते अने त्र १२ये " આ જે નિશાન છે તેને અવગ્રહચિહ કહે છે. આ પ્રકારનું નિશાન પછીના पहना 'अ' न सो५ च्या छ मेम सूयवे) पटमित्रपटोऽत्र, मन ઘટે અત્ર=દોડત્ર (આ પદમાં અત્રના અને લોપ થવાથી અવગ્રહચિત મક. पामा मायां छे. (से तं लोवेणं) मा परे पिथी नियननामा डाय છે તેમને લેપનિષ્પન્ન નામ કહે છે. प्रश्न-(से किं तं पगईए ?) समपन् । प्रतिमाथी नि०५-न नाम हाय छ उत्तर-(पगईए) प्रकृतिमाथी निष्पन्न नाम मा अानु डाय छ(होइ इह, गड्ढे आवडती, आलिखामो एण्हिं, अहो अच्छरिय) मपति, मत भापतन्ती, मालेक्ष्याम हानीम, अडे! माश्यम् (से तं पगईए), म प्रीરના આ પગે પ્રકૃતિભાવનિષ્પન નામના ઉદાહરણ પૂરાં પાડે છે. प्रल-से कि तं विगारेणं) सन् ! विनिष्प-न नाम उडाय छ? उत्तर-(विगारेणं) विनि०पन्न नाम मा प्रा२नु डाय छ-(दंडस्सx For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy