________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
६७२
अनुयोगद्वारसूत्र अथ चतुर्नाम निरूपयितुमाह
मूलम्-से किं तं चउणामे ? चउणामे चउविहे पण्णत्ते, तं जहा-आगमेणं लोवेणं पयईए विगारेणं। से कितं आगमेणं? आगमेणं वंक, वयंसे, अइमुत्तए। से तं आगमेणं । से किं तं लोवेणं? लोवेणं ते एत्थ-तेऽस्थ, पडो एत्थ-पडोऽस्थ, घडो एत्थ-घडोऽस्थ। से तं लोवेणं। से किं तं पगईए ? पगईएहोइ इह गड्डे आवडंती, आलिक्खामो एपिंह, अहो अच्छरियं । से तं पगईए। से कि तं विगारेणं? विगारेणं-दंडस्स अग्गं दंडग्गं, सा आगया साऽऽगया, दहि इणं-दहीणं, नईइह-नईह, महु उदगं-महूदगं वह ऊहो-वहहो । से तं विगारेणं। से तं चउणामे ॥सू०१४९॥ ___ छाया-अथ किं तच्चतुर्नाम? चतुर्नाम चतुर्विधं प्रज्ञप्तम्, तद्यथा-आगमेन, लोपेन, प्रकृत्या, विकारेण । अथ किं तदागमेन? आगमेन-चक्रम् , वयस्यः, अतिमुक्तकः । तदेतदागमेन । अथ किं तद् लोपेन ? कोपेन-ते अत्रतेऽत्र, पटो अत्र-पटोऽत्र, घटो अत्र घटोऽत्र । तदेतद् लोपेन । अथ किं तत् प्रकृत्या ? प्रकृत्या-भवति-इह, गर्ते आपतन्ती आलेक्ष्याम इदानीम् , अहो आश्चर्यम् तदेतत् प्रकृत्या । अथ किं सद् विकारेण विकारेण दण्डस्य अग्रम् दण्डाग्रम् , सा आगतासाऽऽगता, दधि इदम् दधीदम् , नदी पहनदीह, मधु उदकम् मधूदकम् , वधू उहा-वधूहः। तदेतद् विकारेण । तदेतच्चतुर्नाम ॥सू० १४९॥ स्त्रीलिङ्ग, पुलिङ्ग और नपुंसकलिङ्ग संबन्धी शब्दों से निष्पन्न स्त्रीनामपुल्लिङ्ग नाम और नपुंसक नाम हैं । इस प्रकार लिङ्गानुसार यह त्रिनाम स्वरूप है।स० १४८॥
"न" छ । २i स्त्रीलि, पुलिस भने नलिना શખ્સમાંથી બનતાં નામને અનુક્રમે સ્ત્રીનામ, પુલિંગનામ અને નપુંસકનામ કહે છે. લિંગ (જાતિ) અનુસાર ત્રિનામનું આ પ્રકારનું સ્વરૂપ સમજવું. સૂ૦૧૪૮
For Private and Personal Use Only