________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुयोगचन्द्रिका टीका सूत्र १४८ प्रकारान्तरेण त्रिनामनिरूपणम्
૯૬૭
अंतिअ इंतिय अंतिय-अंताउ णपुंसगस्स बोद्धव्वा । एएसि तिपहंपि य, वोच्छामि निदंसणे एत्तो ॥ ३॥ आगारंतो राया, ईगारंतो गिरी य सिहरी य । ऊगारंतो विषहू, दुमो य अंतो उ पुरिसाणं ॥४॥ आगारंता माला, ईगारंतो सिरीय लच्छी य ।
ऊंगारंता जंबू, बहू य अंता उ इंकारंतं
नपुंसगं नपुंसगं
अंकारंतं धनं इंकारंतं उंकारंतं पीलुं महुं च अंता पुंसाणं॥ से तं तिणामे ॥सू. १४८॥
Acharya Shri Kailassagarsuri Gyanmandir
इत्थीणं ॥
अस्थि ।
छाया - तत्पुनर्नाम त्रिविधम्, स्त्री पुरुषो नपुंसकं चैत्र । एतेषां त्रयाणामपि च, अन्ते च प्ररूपणां वक्ष्ये || तत्र पुरुषस्य अन्ताः, आईऊओ भवन्ति चत्वारः । तएव स्त्रियाः भवन्ति ओकारपरिहीनाः ॥
"
अं इति च ई इति च, उं इति च अन्तास्तु नपुंसकस्य बोधव्याः । एतेषां त्रयाणामपि वक्ष्यामि निदर्शनमितः ॥ आकारान्तो 'राया' ईकारान्तो 'गिरी' च 'सिहरी' च । ऊकारान्तो 'विहू' 'दुमो' च अन्तस्तु पुरुषाणाम् ॥ आकारान्ता 'माला' ईकारान्ता 'सीरी'च 'लच्छी' च । ऊकारान्ता 'जंबू' 'बहू' च अन्यस्तु स्त्रीणाम् ॥ अंकारान्तं 'धन्नं' ईकारान्तं नपुंसकम् 'अस्थि' । उकारान्तः 'पीलुं' 'महूं' च अन्तो नपुंसकानाम् ॥ तदेतत् त्रिनाम || सू० १४८ ॥
टीका - तं पुण' इत्यादि --
द्रव्यसम्बन्धि तत्पुनर्नाम स्त्रीपुंनपुंसकभेदेन त्रिविधं विज्ञेयम् । एषां त्रयाणामपि च नाम्नाम् अन्ते यान्याकारादीन्यक्षराणि तद्द्वारा नाम्नः प्ररूपणां करि
प्रकारान्तर से पुन: इसी विनाम को सूत्रकार कहते हैं"तं पुण णामं तिविहं" इत्यादि
હવે સૂત્રકાર ત્રિનામનું ખીજા પ્રકારે કથન કરે છે. “å goi on fafag" Jeult
For Private and Personal Use Only