SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनुयोगचन्द्रिका टीका सूत्र १४८ प्रकारान्तरेण त्रिनामनिरूपणम् ૯૬૭ अंतिअ इंतिय अंतिय-अंताउ णपुंसगस्स बोद्धव्वा । एएसि तिपहंपि य, वोच्छामि निदंसणे एत्तो ॥ ३॥ आगारंतो राया, ईगारंतो गिरी य सिहरी य । ऊगारंतो विषहू, दुमो य अंतो उ पुरिसाणं ॥४॥ आगारंता माला, ईगारंतो सिरीय लच्छी य । ऊंगारंता जंबू, बहू य अंता उ इंकारंतं नपुंसगं नपुंसगं अंकारंतं धनं इंकारंतं उंकारंतं पीलुं महुं च अंता पुंसाणं॥ से तं तिणामे ॥सू. १४८॥ Acharya Shri Kailassagarsuri Gyanmandir इत्थीणं ॥ अस्थि । छाया - तत्पुनर्नाम त्रिविधम्, स्त्री पुरुषो नपुंसकं चैत्र । एतेषां त्रयाणामपि च, अन्ते च प्ररूपणां वक्ष्ये || तत्र पुरुषस्य अन्ताः, आईऊओ भवन्ति चत्वारः । तएव स्त्रियाः भवन्ति ओकारपरिहीनाः ॥ " अं इति च ई इति च, उं इति च अन्तास्तु नपुंसकस्य बोधव्याः । एतेषां त्रयाणामपि वक्ष्यामि निदर्शनमितः ॥ आकारान्तो 'राया' ईकारान्तो 'गिरी' च 'सिहरी' च । ऊकारान्तो 'विहू' 'दुमो' च अन्तस्तु पुरुषाणाम् ॥ आकारान्ता 'माला' ईकारान्ता 'सीरी'च 'लच्छी' च । ऊकारान्ता 'जंबू' 'बहू' च अन्यस्तु स्त्रीणाम् ॥ अंकारान्तं 'धन्नं' ईकारान्तं नपुंसकम् 'अस्थि' । उकारान्तः 'पीलुं' 'महूं' च अन्तो नपुंसकानाम् ॥ तदेतत् त्रिनाम || सू० १४८ ॥ टीका - तं पुण' इत्यादि -- द्रव्यसम्बन्धि तत्पुनर्नाम स्त्रीपुंनपुंसकभेदेन त्रिविधं विज्ञेयम् । एषां त्रयाणामपि च नाम्नाम् अन्ते यान्याकारादीन्यक्षराणि तद्द्वारा नाम्नः प्ररूपणां करि प्रकारान्तर से पुन: इसी विनाम को सूत्रकार कहते हैं"तं पुण णामं तिविहं" इत्यादि હવે સૂત્રકાર ત્રિનામનું ખીજા પ્રકારે કથન કરે છે. “å goi on fafag" Jeult For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy