SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १४४ एकनामस्वरूपनिरूपणम् ६३१ जीवाजीवभेदानां गुणानां ज्ञानादीनां रूपादीनां च तथा-पर्यायाणां नार करवाtataणत्वादीनां च नामानि = अभिधानानि यानि कानिचिल्लोके रूहानि, तद्यथा - जीवो जन्तुरात्मा प्राणीत्यादि, आकाशं नभस्तारापयो व्योमाम्बरमित्यादि । तथा-ज्ञानं बुद्धिर्बोध इत्यादि, तथा-रूपं रसो गन्ध इत्यादि, तथानारकस्तिर्यङ्गमनुष्य इत्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि । तेषां सर्वेषामप्यभिधानानाम् - आगमनिकषे - आगम एव निकष : = हेमरजतसदृश जीवादिपदार्थस्वरूपपरिज्ञानहेतुत्वात् कषपट्टस्तस्मिन् 'नाम' इत्येवंरूपा संज्ञा - आख्या उत्तर (वामाणि जाणि काणि वि, दव्वाण, गुणाण, पज्जवाण च। तेसिं आगमनिहसे नामंति परुविया सण्णा "१" से तं एगगामे) एक होकर जो नाम होता है वह एक नाम है । इसी का स्वरूप इस गाथा द्वारा सूत्रकार ने कहा है-जीब अजीब भेद विशिष्ट द्रव्यों के, ज्ञानादिक गुणों के, रूपादि गुणों के तथा नारकत्व आदि पर्यायों के लोक में जितने भी नाम रूढ हैं जैसे जीव-जन्तु, आत्मा' प्राणी इत्यादि, आकाश, नभस तारापथ, व्योमन् (व्योम) अम्बर इत्यादि' तथा ज्ञान बुद्धि, बोध इत्यादि, तथा रूप, रस, गंध, इत्यादि तथा नारक तिर्यङ् मनुष्य इत्यादि एक गुण कृष्ण, दो गुण कृष्ण इत्यादि - इन सब अभिधानों की "नाम" ऐसी एक संज्ञा आगम रूप निकष (कसौटी) कही गई है । सो ये सब जीव जन्तु आदि अभिधान एक नामस्व - " 6 उत्तर- (णामाणि जाणिकाणि वि, दव्वाण, गुणाण, पज्जवाण च तेसिं आगम निसे' नामंति परूविया सण्णा ||१|| से त एगणामे) भे ४ अर्थने अट કરનારી જે નામ હાય છે તેને એકનામ' કહે છે. તે એકનામનું સ્વરૂપ સૂત્રકારે ઉપરની ગાથા દ્વારા પ્રકટ કર્યુ છે. તેનેા ભાવા નીચે પ્રમાણે છેજીવ અજીત્ર રૂપ ભેદવાળાં દ્રષ્યેાના જ્ઞાનાદિક ગુણેાના, રૂપાદિ ગુણે'ના, તથા નારકત્વ આદિ પાંચેના લાકમાં જેટલાં નામા રૂઢ (પ્રચલિત) છે, તે માં અભિધાનાની (નામાની) नाम ' એવી એક સત્તા આગમ રૂપ निःष (से: टी) हेवामां भावी हे प्रेम है लब-गन्तु, આત્મા, પ્રાણી छत्याहि तथा ज्ञान, बुद्धि, भेोष इत्याहि तथा नल, तारापथ, व्योम, आाश, અંબર ઈત્યાદિ તથા રૂપ, રસ, ગંધ ઇત્યાદિ તથા નારક, તિયચ, મનુષ્ય ઈત્યાદિ એક ગણુ' કૃષ્ણુ, બે ગણું કૃષ્ણ ઇત્યાદિ આ બધાં અભિધાને ની " सेवी खेड संज्ञा- भागभ३५ सोरी-डी छे. तेथी ते सबका જીવ-જન્તુ આદિ અભિધનને એક નામત્વ સામાન્યની અપેક્ષાએ એકનામ” 66 નામ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy