SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org __ अनुयोगद्वारसूत्र विवक्षितपदार्था अभिधातुं शक्यन्ते तद् द्विनाम । तथा-यैस्तु विभिर्नामभिः सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम । एवं रीत्या चतुर्नामादिदशनामान्तविषयेऽपि बोध्यम् ।।मु० १४३॥ तत्रोद्देशक्रमेण निर्दिशन् प्रथममेकनामस्वरूपं निर्दिशति मूलम्-ले किं तं एगणासे? एगणामे-माणि जाणि काणि वि, दवाण गुणाण पज्जवाण च । तेसिं आगमनिहसे, नामति परूविया सपणा॥१॥ से तं एगणामे ॥सू०१४४॥ छाया-अथ किं तदेक नाम ? एकनाम-नामानि यानि कान्यपि द्रव्याणां गुणानां पर्याणां च। तेषामागमनिकषे-नामेति प्ररूपिता संज्ञा । तदेत. देकनाम सू० १४४॥ टीका-'से कि तं' इत्यादि अथ किं तदेकनाम ? इति शिष्यपश्नः । उत्तरयति-एकनाम-एकं मद् नामेति विग्रहः । तत्स्वरू मेवाह-'णामाणि जाणि' इति गाथया। अयं भाव:-द्रव्याणां= नहीं है जो इस सत् नाम रहित हो । अतः सत् यह एक नाम है । इसी प्रकार जिन दो नामों से समस्त विवक्षित पदार्थ अभिधातुं शक्य होते हों वह दो नाम है । तथा जिन तीन नामों से समस्त विवक्षित पदार्थ कहने में आ जाते हों वह त्रि नाम हैं। इसी प्रकार से चतुर्नामादि से लेकर दशनाम तक के विषय में भी जानना चाहिये। सू० १४३॥ उद्देश क्रम से निर्देश करने वाले सूत्रकार सर्व प्रथम एक नाम के स्वरूप का कथन करते हैं-"से किं तं एगणामे ?" इत्यादि । शब्दार्थ-(से किंतं एगणामे) हे मदन्त ! पूर्वप्रकान्त एक नाम क्या है ? નામથી રહિત હોય તેથી “સત્ ” એક નામરૂપ છે. એ જ પ્રમાણે જે બે નામોથી સમસ્ત વિવક્ષિત પદાર્થોનું કથન થઈ જાય છે, તેમને બે નામ રૂપ સમજવા તથા જે ત્રણ નામોથી સમસ્ત વિવક્ષિત પદાર્થોનું કથન થઈ જાય છે, તે ત્રણ નામોને વિનામ કહે છે. એ જ પ્રમાણે ચતુર્નામથી લઈને દસ નામ પર્યન્તના નામના પ્રકારો વિષે પણ સમજવું. સૂ૦૧૪all. પૂર્વસૂત્રમાં નામના પ્રકારો પ્રકટ કરવામાં આવ્યાં હવે સૂત્રકાર નામના પ્રથમ પ્રકાર રૂપ એકનામના સ્વરૂપનું નિરૂપણ કરે છે – " से किं त एगणामे ?" त्याह शहाथ-(से कि त एगणामे?) भगवन् ! ya sir नाम शु. છે? એટલે કે એકનામનું સ્વરૂપ કેવું છે? For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy