________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १४० संस्थानानुपूर्वीनिरूपणम् सा अनानुपूर्यो? भनानुपूर्ती-एतस्यामेव एकादिकायामेकोनरिकायां छ गच्छगतायां श्रेण्यामन्योन्याभ्यासो द्विरूपोनः। सैषा अनापूर्ती । सैपा संस्थानानुपूर्वी।।सू.१४०॥
टीका-' से किं तं' इत्यादि. अथ का सा संस्थानानुपूर्वी ? इति प्रश्नः। उतरयति-संस्थानानुपूर्वी संस्थानानि
प्राकृतिविशेषाः, तेपामानुपूरिपाटी संस्थानानुपूर्वी आकृतिविशेषरूपाणि । संस्थानानि जीवानीभेदेन यधपि द्विविधानि तथापि 'समचउरंसे' इत्यायभिधानेन जीपसम्बन्धीन्ये व तानि योध्यानि इयं संस्थानानुपूर्यपि पूर्वानुपूर्यादिमेदेन त्रिविधा प्रोक्ता : तत्र-पूर्गनुपूर्वी-समचतुरस्रम्-समं नाभेरुपर्यधश्च सकलपुरुषलक्षणोपेतावर यतया चतुरस्रम् अन्यूनाधिकाश्चतस्रः अस्रयः-कोणा यस्य तत्
अब सूत्रकार पूर्वोक्त संस्थानानुपूर्वी का स्वरूप कथन करते हैं-- "से किं तं संठाणाणुपुत्री" इत्यादि।
शब्दार्थ-- (से कि तं संठाणाणुपुरुषी ?) हे भदंत ! पूर्वप्रक्रान्त संस्थानानुपूर्वी का क्या स्वरूप है ? ___उत्तर-- (संठाणाणुपुब्धी तिविहा पण्णत्ता) संस्थानानुपूर्वी तीन प्रकार की कही गई है (तं जहा) वे प्रकार ये हैं -- (पुत्राणुपुत्री, पच्छाणुपुथ्वी, अणाणु पुव्वी) पूर्वानुपूर्वी पश्चानुपूर्वी और अनानुपूर्वी (से किं तं पुराणुपुव्वी) पूर्वानुपूर्वी का क्या स्वरूप है ?
उत्तर-(पुव्वाणुपुञ्ची) पूर्वानुपूर्वी का स्वरूप इस प्रकार से है-(समचउरंसे, निग्गोहमंडले, सादी खुज्जे वामणे हुंडे) समचतुरस्र संस्थान, न्यग्रोधमंडल संस्थान, सादिसंस्थान, कुज संस्थान, वामन संस्थान,
હવે સૂત્રકાર પૂર્વોક્ત સંસ્થાનાનુપૂર્વીનું નિરૂપણ કરે છે" से कि त संठाणाणुपुची ?" त्याह
शहा- (से किं त' संठाणाणुपुवी ?) सावन ! पूति सस्थानाનવીનું સ્વરૂપ કેવું છે ?
उत्त२-(संठाणाणुपुव्वी तिविहा पण्णत्ता) सस्थानानुभूती' यानी ४सी छ. (तजहा) ते । नीय प्रभा छे-(पुटवाणुपुठवी पच्छाणुपुत्वी अणाणुव्वी) (1) पूर्वानुनी (२) पश्चानुनी भने (3) मानानुपूर्वा
-( से किं त पुजाणुपुञ्चो ? ) भाष! पूर्वानुपूर्वानु २१३५ यु छ?
उत्तर-(पुवाणुपुत्री) पूर्वानुमानु २१३५ मा प्रा२नुछे-(समच उरंसे, निमोहमंडले, सादी, खुज्जे, वामणे, हुंडे) सभयतु२५ संस्थान, न्यश्रीधभस સંસ્થાન, સાદિ સંસ્થાન, કુજ સંસ્થાન, વામન સંસ્થાન અને કુંડ સંસ્થાન,
अ० ७७
For Private and Personal Use Only