________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
अनुयोगद्वारसूत्रे
-
पूर्वीत्वमनुभवेत्, ततोऽन्तरमेव न स्यात् । नानाद्रव्याणि प्रतीत्य तु नास्त्यन्तरम्, त्रिसमयस्थितिकद्रव्याणां लोके सर्वदा सद्भावादिति । तथा-नैगमव्यवहारसम्म - तानामनानुपूर्वीद्रव्याणां काळतः कियच्चिरमन्तरं भवति १ इति प्रश्नः । उत्तरयति - एकं द्रव्यं प्रतीत्य जघन्येन द्वौ समयौ अन्तरम्, उत्कर्षतः असंख्येयं कालम् । नानाद्रव्याणि प्रतीत्य तु नास्ति अन्तरम् । अयं भावः एकं द्रव्यं प्रतीत्य एकसमयसमय तक भी रहता है तो उस समय वह उस स्थिति में भी आनुपूर्वी स्वका अनुभवन करता है और इस स्थिति में वहां अन्तर ही नहीं आता है । नाना द्रव्यों की अपेक्षा से जो अन्तर नहीं कहा है उसका कारण यह है कि त्रिसमय की स्थितिवाले कोई न कोई द्रव्य लोक में सर्वदा रहते ही हैं।
प्रश्न - ( णेगमववहाराणं अणाणुपुथ्वीदन्वाणं अंतरं कालओ के बच्चिरं होई) नैगमव्यवहारनयसंपत अनानुपूर्वीद्रव्यों का अन्तर का - ल की अपेक्षा कितनेक समय का होता है ?
उत्तर- ( एगं दव्त्र पडुच्च ) एक द्रव्य की अपेक्षा लेकर (जहम्ने णं) जघन्य से (दों समया) दो समय का और (उक्को सेणं) उत्कृष्ट से (असंखेज्जं कालं ) असंख्यातकाल का अन्तर होता है । (णाणादव्वाइं पहुंच्च णत्थि अंतरं) तथा नानाद्रव्यों की अपेक्षा करके अन्तर नहीं
કરતાં અધિક સમય સુધી પશુ રહે તે તે પરિસ્થિતિમાં પણ ત્યારે તે આનુપૂર્વીના અનુભવ કરે છે, અને આ સ્થિતિમાં ત્યાં અંતર જ સભવી શકતુ નથી વિવિધ દ્રજ્યેની અપેક્ષાએ અંતર (વિરહકાળ)ના અભાવ જ કહેવાનું કારણ એ છે કે ત્રણ સમયની સ્થિતિવાળાં કાઈને કંઇ દ્રવ્યે લેકમાં સા માદ જ રહે છે.
प्रश्न-1
1- ( गमववहाराणं अणाणुपुत्र्वी दव्वाणं अंतरं कालओ केवच्चिरं होई?) નગમવ્યવહાર નયસ'મત અનાનુપૂર્વી' દ્રવ્યેનું અંતર કાળની અપેક્ષાએ કેટલા સમયનું હાય છે ?
उत्तर- ( एगं दव्वं पडुच्च) : अनानुपूर्वी द्रव्यनी अपेक्षाओ विचार ४२वामां आवे तो ( जहन्त्रेण दो समया ) ४धन्य अन्तर (सोछाभां छो विराज) में समयनुं (उक्कोसेणं असंखेज्जं कालं) उत्सृष्ट अंतर ( वधारेभां बधारे विरहुआ) असण्यात अजनुं होय छे. ( णाणादव्वाई पदुच्च णत्थि અંતર) અનેક ડૂબ્યાની અપેક્ષાએ વિચાર કરવામાં આવે, તે 'તર (વિરહકાળ) હાતુ નથી આ કથનને ભાવાથ નીચે પ્રમાણે છે—એક સમયની સ્થિતિ
For Private and Personal Use Only