SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAM ५७४ अनुयोगद्वारसूत्र अथ कालद्वारमाह मूलम्--णेगमवबहाराणं आणुपुषीदवाई कालओ केवच्चिर होति ? एगं दवं पडुच्च जहण्णेणं तिण्णि समया उक्कोसेणं असंखेनं कालं । नाणादवाइं पडुच्च सबद्धा। गमववहाराणं आणुपुबीदवाई कालओ केवञ्चिरं होइ? एगं दवं पडुच्च अजहन्नमणुकोसेणं एक समयं, नाणादवाइं पडुच्च सबद्धा। भवत्तगदवाणं पुच्छा, एगं दवं पडुच्च अजहण्णमणुकोसेणं दो समया, णाणादवाई पडुच्च सबद्धा ॥सू०१३३॥ ___ छाया-नेगमव्यवहारयोरानुपूर्वी द्रव्याणि कालतः कियश्चिरं भवन्ति ? एक द्रव्यं प्रतीत्य जघन्येन त्रीन् समयान उत्कर्षेण-असंख्येयंकालम् । नानाद्रव्याणि प्रतीत्य सर्वाद्धा। नैगमव्यवहारयोः अनानुपूर्वीद्रव्याणि कालतः कियश्चिरं भव. • ति ? एक द्रव्यं प्रतीत्य अजघन्यानुस्कर्षण एकं समयं, नानाद्रव्याणि प्रतीत्य सर्वाद्धा। अवक्तव्यकद्रव्याणां पृच्छा । एक द्रव्यं प्रतीत्य अजघन्यानुत्कर्षेण दी समयौ, नानाद्रव्याणि प्रतीत्य सद्धिा सू० १३३॥ टीका-'णेगमववहाराणं' इत्यादि। नैगमव्यवहारसम्मतानि आनुपूर्वी द्रव्याणि कालता कियच्चिरं भवन्ति ? इति प्रश्नः। उत्तरयति-एकं द्रव्यं प्रतीत्य आनुपूर्वीद्रव्याणां जघन्यतः श्रीन लोक व्यापी होते हैं। इस प्रकार यहां तक क्षेत्रवार की प्ररूपणा हुई है। (फुमणा कालाणुपुत्वीए वि तहा. चेव भाणियम्वा) स्पर्शनी द्वार भी इसका कालानुपूर्भ में क्षेत्रानुपूर्षी की तरह जानना चाहिये ।।० १३२॥ अप सूत्रकार कालद्वार का कथन करते हैं‘णेगमववहाराण' इत्यादि। शब्दार्थ-(णेगमववहाराणं) नेयमव्यवहारनयसंमत (आणुपुची. दब्वाई) समस्त आणुपूर्वीद्रव्य (कालओ) कालकी अपेक्षा करके (केव चिरं होई) कितने समयतक रहते हैं ? - અનેક અવક્તવ્યક દ્રવ્ય સર્વવ્યાપી હોય છે. આ પ્રકારે આ सभा क्षेत्रवानी ५३५४ा ४२पामा भावी छ. (फुरणा कालाणुपुवीए वि तहाचेव माणियवा) मा Kadiyaभा १५ वा ४थन ५५५ क्षेत्रानुवानी જેમ જ સમજવું જોઈએ. ઇસબ૩ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy