________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५३४
अनुयोगद्वारसूत्रे
}
प्राणतः १०, आरणः११. अच्युतो २, ग्रेवेयक विमानं १३. अनुत्तरविमानं १४, ईमामारा | १५ | सेवा पूर्वानुपूर्वी । अथ का सा पश्चानुपूर्वी ? पञ्चानुपूर्वी - ईष स्मारमारा यावत्मोधर्मः । सैषा पश्चानुपूर्वी । अथ का सा अनुपूर्वी ? अनानुपूर्वीएतस्यामेव एकादिकायामेको तरिकायां पञ्चदशगच्छगतायां श्रेण्यामन्योन्याभ्यासो द्विरूपोनः । सैंपा अनानुपूत्र अथवा औपनिधिकी क्षेत्रानुपूर्वी त्रिविधा प्रज्ञप्ता, तथा पूर्वांनुपूर्वी, पचानुपूर्वी, अनानुपूर्वी । अथ का सा पूर्वानुपूर्वी ? पूर्वानु पूर्वी - एकपदेशावगाढो द्विपदेशावगाढो दशप्रदेशावगाढः संख्येयमदेशावगाढो यावत् असंख्येयप्रदेशावगाढः । सेषा पूर्वानुपू । अथ का सा पश्चानुपूर्वी ? पश्चानुपूर्वी - असंख्येयप्रदेशावगाढः संख्ये प्रदेशावगाढो यावत् एकमदेशावगाढः । सैषा पश्चानुपूर्वी ? अथ का सा अनानुपूर्वी ? अनानुपूर्वी - एतस्यामेव एकादिकायामेकोत्तरिकायामसंख्येयगच्छगतायां श्रेण्यामन्योऽन्याभ्यासो द्विरूपोनः । सैपा अनानुपूर्वी । सैषा औपनिधि की क्षेत्रानुपूर्वी सैषा क्षेत्रानुपूर्वी ॥ मू० १२३ || टीका -' उडलोयखेचा ० ' इत्यादि ।
ऊलोक क्षेत्रानुपूर्वी हि पूर्वानुपूर्व्यादिभेदेत्रिविधा विज्ञेया। तत्र पूर्वानुपूर्वी सौधर्मादपत्रमारान्ता । प्रज्ञापक प्रत्यासत्या प्रथमं सौधर्मोपन्यासः । ततस्तत्त अब सूत्रकार ऊर्ध्वलोक क्षेत्रानुपूर्वी का निरूपण करते हैं:"उलोयखेत्ताणुपुरुवो" इत्यादि ।
शब्दार्थ (उडूलोयखेताणुपुत्री निविहा पण्णत्ता) ऊर्ध्वलोक क्षेत्रा नुपूर्वी तीन प्रकार की कही गई है। (तं जहा) जैसे - ( पुत्रवाणुपुत्री) पूर्वानुपूर्वी (पच्छाणुपुत्री) पञ्चानुपूर्वी ( अगाणुपुब्बी) और अनानुपूर्वी ( से hd year goat ? ) हे भदन्त । पूर्वानुपूर्वी क्या है ?
(पुवाणुपु०वी) पूर्वानुपूर्वी इस प्रकार से हैं। (सोहम्मे १) सौधर्म १ ईसाणे २, सणकुमारे ३, माहिंदे ४, बंभलोए ५, लंतए ६, महासुહવે સૂત્રકાર ઉલેક ક્ષેત્રાનુપૂર્વીનું નિરૂપણ કરે છે.
(4
"
esta@aiggest ” Sule—
-
Acharya Shri Kailassagarsuri Gyanmandir
शब्दार्थ-(ड्डयखेत्ताणुपुत्री तिविहा पण्णत्ता) उन क्षेत्रानुपूर्वी प्रहारनी उही छे. (तंजहा) तेत्राय प्राश नीचे प्रमाये छे - ( पुत्राणुपुत्री, पच्छाणुपुत्री, अणाणुपुत्री) (१) पूर्वानुपूर्वी (२) पश्चानुपूर्वी अने (3) मनातु पूर्वी. प्रश्न- (से किं तं पुत्राणुपुब्वी १) हे भगवन् ! पूर्वानुपूर्वीनु स्व३५ કેન્નુ હાય છે?
उत्तर–उनले ४ स ंमधी पूर्वानुपूर्वी स्वयं अारनु छे (सोइम्मे) (१) सौधर्म (ईमाणे, खर्णकुमारे, माहिदे, बंगलोर, लंतर, महासुके, सहस्सारे,
For Private and Personal Use Only