SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४७८ अनुयोगद्वारसूत्रे छाया - नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि लोकस्य किं संख्येयतमभागं स्पृशन्ति ? असंख्येयतमभागं स्पृशन्ति ? संख्येयान् भागान् स्पृशन्ति ? यावत्सर्वलोकं स्पृशन्ति ? एकं द्रव्यं प्रतीत्य संख्येयतमभागं वा स्पृशति असंख्येयतमभागं वा संख्येयान् भागान् वा असंख्येयान् भागान् वा देशोनं वा लोकं स्पृशति । नानाद्रव्याणि प्रतीत्य नियमात् सर्वलोकं स्पृशन्ति । अनानुपूर्वीद्रव्याणि अवक्तव्यकद्रव्याणि च यथाक्षेत्रं नवरं स्पर्शना भणितव्या ॥ सू० ११३ ।। टीका- 'गमहाराणं' इत्यादि । नैगमव्यवहारसम्मतानि आनुपूर्वीद्रव्याणि किं लोकस्य संख्येयतम मागं स्पृशन्ति ? असंख्येयतमभागं स्पृशन्ति ? इत्येवं पूर्ववदेव प्रश्ना विज्ञेयाः । उत्तरमाह - ' एगं दत्रं ' इत्यादि । एकं द्रव्यं प्रतीत्य आनुपूर्वी द्रव्यं संख्येयतमभागं वा स्पृशति, असंख्येयतमभागं वा स्पृशति, संख्येयान् वा भागान्, असंख्येयान् वा भागान् स्पृशति देशोनं वा अब सूत्रकार स्पर्शनाद्वार की प्रपरूणा करते हैं "गमववहाराणं" इत्यादि । Acharya Shri Kailassagarsuri Gyanmandir शब्दार्थ - प्रश्न - ( गमववहाराणं आणुपुथ्वी दव्वाई लोगस्स किं संखेज्जइभाग फुसंति ?) नैगमव्यवहारनय संमत समस्त आनुपूर्वी द्रव्य क्या लोक के संख्यातवें भाग का स्पर्श करते हैं ? ( असंखेज्जहभाग फुसंति ? ) या असंख्यातवें भाग का स्पर्श करते हैं ? ( संखेज्जे भागे फुसति) या संख्यात भागों का स्पर्श करते हैं ? (जाव सव्वलोय' फुस - ति) या यावत् सर्वलोक का स्पर्श करते हैं ? ( एगं दव्वं पडुच्च) उत्तर - एक द्रव्य को आश्रित करके ( संखिज्जइभागं वा ) आनुपूर्वी द्रव्य लोक के संख्यातवें भाग को ( फुसइ) स्पर्श करता है(असंखिज्जइभागं वा ) असंख्यातवें भाग का स्पर्श करता है (संखिज्जे હુંવે સૂત્રકાર સ્પનાદ્વારની પ્રરૂપણા કરે છે. गमववहाराण " इत्यिाहि 66 शार्थ - प्रश्न - ( गमववहाराण' आणुपुथ्वीबाई लोगस्स कि संखेज्जइ भागं फुप्रति असंखिज्जइभागं फुसंति, संखेज्जे भागे फुसंति, जाव सम्बलोय फुसंति ? ) नैगमव्यवहारनयसभित समस्त आनुपूर्वी द्रव्यो शुद्ध लोउना સખ્યાતમાં ભાગના પશ કરે છે? કે અસખ્યાતમાં ભાગના સ્પર્શ કરે છે? કે સખ્યાત ભાગાના સ્પર્શ કરે છે? કે અસખ્યાત ભાગોના સ્પર્શ કરે છે. કે સમસ્ત લેકના પશ કરે છે? उत्तर- ( एगं दव्व' पडुच्च) को द्रव्यनी अपेक्षा मे विचार वाम भावे, तो (संखिज्जइभागं वा फुखइ) ग्यानुपूर्वी द्रव्य बोडना सख्यातभ भागना स्पर्श छे, (असंखिज्जइभागं वा) असण्यातमां भागना पड़ For Private and Personal Use Only •
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy