SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगशरी संस्याम् पुनः- षड्गच्छगतायाम् - षण्णां गच्छ ः- समुदाय :- षङ्गच्छस्तं गता-माता च्छता तस्यां धर्मास्तिकायादिद्रव्यष्ट्रकविषयायां श्रेण्यां=पङ्क्तौ अन्योन्याम्यासः - अन्योऽन्यं परस्परम् - अभ्यासो= गुणनम्, अन्योऽन्याभ्यासः - परस्परगुणरूप:, तथा द्विरूपोनः = आद्यन्तविवक्षारहितः, एवंरूपाऽनानुपूर्वी बोध्या । जयमभिप्रायः - प्रथमं व्यवस्थापितैककाया अन्ते च स्थापितषट्संख्यायाः (१-२-३-४-५-६ ) धर्मास्तिकायादि द्रव्यष्ट्रकविषयायाः पतेर्या परस्परगुणने भङ्गकसंख्ा भवति सा आवन्तभङ्गकद्वयरहिता अनानुपूर्वी बोध्येति । -स्य सूत्रस्येदं तात्पर्यम् - पूर्वानुपूर्व्या हि-प्रथमं तावद् धर्मास्तिकायः स्थापनिव्यः, तदनु-अधर्मास्तिकायः तत आकाशास्तिकायः, इत्येवं क्रमेण ' अद्धासमयः ' इत्येतत्पर्यन्तं स्थापना कर्तव्या । पश्चानुपूर्व्या तु प्रथमम् अद्धासमयो व्यवस्थापनीयः, पुनास्तिकायः, ततो जीवास्तिकायः इत्येवं व्युत्क्रमेण 'धर्मास्तिकायः ' छह संख्या तक होती चली जाती है, जैसे १-२-३-४-५ -६, फिर इनमें परस्पर में गुणा किया जाता है जैसे १x२=२*३=६ ६×४=२४,×५=१२०, | १२०×६=७२०, इस प्रकार अन्योन्याभ्यस्तराशि वन जाती है। इसमें से आदि अन्त के दो भंग करने पर अनानुपूर्वी बन जाती है इस सूत्र का तात्पर्य यह है कि पूर्वानुपूर्वी में पहिले धर्मास्तिकाय स्थापित हो जाता उसके बाद अधर्मास्तिकाय, उसके बाद आकाशास्तिकाय' उसके बाद जीवास्तिकाय, फिर पुनलास्तिकाय और फिर अद्धा समय। इस क्रमसे यहां छह द्रव्यों का स्थापन होता है। तथा पञ्चानुपूर्वी में पहिले अढा समय 'फिर पुद्गलास्तिकाय, बाद में जीवास्तिकाय, फिर अकाशास्तिकाय अती रहे थे, प्रेम हे १-२-३-४-५-६ यार माह तेमां परस्परना गुर श्वासां भावे छे. भे १x२=२ । २X3=६ | १x४=२४ । २४४५= १२०, ૧૨૦૪૯=૭૨૦ આ રીતે અન્યાન્યાભ્યસ્ત રાશિ ખની જાય છે. તેમાંથી શરૂ માંતના એક ભંગ અને અન્ય એક ભંગ ઓછા કરી નાખવાથી અનાનુસુધી મની જાય છે આ સૂત્રના ભાવાય નીચે પ્રમાણે છે— પૂર્વાનુપૂર્વીમાં પહેલાં ધર્માસ્તિકાય સ્થાપિત થાય છે, ત્યાર બાદ અધર્માસ્તિકાય, ત્યારબાદ આકાશાસ્તિકાય, ત્યાર બાદ જીવાસ્તિકાય, ત્યાર દ પુદ્દગલાસ્તિકાય અને ત્યાર બાદ અહ્વાસમય (કાળ) સ્થાપિત થાય છે. મા ક્રમે છ દ્રવ્યેનુ પૂર્વાનુપૂર્વી માં સ્થાપન થાય છે. પદ્માનુપૂર્વીમાં પહેલાં અદ્ધા સમય, ત્યાર બાદ પુદ્દગલાસ્તિકાય, ત્યાર આ વાસ્તિકાય, ત્યાર બાદ માસ્તિકાય, ત્યાર બાદ શષાસ્તિકાય For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy