SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुमोबास नुपूर्वी । अथ का सा पश्चानुपूर्वी ? पश्चानुपूर्वी-अद्धासमयः, पुद्गलास्तिका जीवास्तिकायः, आकाशास्तिकाय:, अधर्मास्तिकायः, धर्मास्तिकायः। सैषा पश्चानुपूर्वी। अथ का सा अनानुपूर्वी ? अनानुपूर्वी-एतस्यामेव एकादिकायामेको तरिकायां षड्गच्छतायां श्रेण्यामन्योन्याभ्यासो द्विरूपोनः। सैषाऽनानुपूर्वी।।सू.९८।। टीका-'से किं तं' इत्यादि अथ का सा पूर्वानुपूर्वी ? इति शिष्य प्रश्नः। उत्तरमाह-'पुन्वाणुपुची' इत्यादि । पूर्वानुपूर्वी-धर्मास्तिकायः१, अधर्मास्तिकायः२, आकाशास्तिकायः३, जीवास्तिकायः४, पुद्गलास्तिकाय:५, अद्धासमयः६। धर्मास्तिकायादीनां व्या: ख्यांऽऽचारागसूत्रस्य प्रथमश्रुतस्कन्धे मस्कृताचारचिन्तामणिटीकायां द्रष्टव्या। तथा-अद्धासमय:-अद्धारूपः समय इति समासः। अद्धाशब्दः कालवाचकः। शब्दार्थ- (से किं तं पुव्वानुपुठवी ?) हे भदन्त । पूर्वानुपूर्वी का क्या स्वरूप है? उत्तर-(पुन्वाणुपुव्वी) पूर्वानुपूर्वी का स्वरूप इस प्रकार से है(धम्मस्थिकाये, अधम्मस्थिकाये, आगास स्थिकाये जीवस्थिकाये, पोग्गलत्थिकाये' अद्धासमये) १ धर्मास्तिकाय, २ अधर्मास्तिकाय, ३ आकाशास्तिकाय, ४ जीवास्तिकाय ५ पुद्गालास्तिकाय और ६ अद्धा समय इस प्रकार की परिपाटी से इन छह द्रव्यों का निक्षेपण करना यह पूर्वानुपूर्वी है। इन धर्मास्तिकाय आदि कों का क्या स्वरूप है इस बात को जानने के लिये आचाराग-सूत्र के प्रथम स्कंध में मस्कृत आचारचिन्तामणि टीका देखनी चाहिये। अद्धारूप जो समय है उसका नाम अद्धा समय है । अद्धा शब्द शहाथ-(से कि त पुव्वानुपुठवी ?) समपन् । नुपूवा . રવરૂપ કેવું છે? उत्तर-(पुव्वाणुपुव्वी) yानी , २१३५ । प्रा२नु है. (धम्मत्थिकाये, अधम्मत्थिकाये, आगासत्यिकाये, जीवस्थिकाये, पोग्गलत्थिकाये, अद्धासमये) (1) वास्ताय, (२) अस्ताय(3) शास्तिय, (४) स्तिय, (५) Yस्तिय अ२ (6) मासमय (1), मा प्रा२नी परिपाटीया (અનુક્રમથી) છ દ્રવ્યોનું નિક્ષેપણ કરવું તેનું નામ પૂર્વાનુમૂવી છે. આચારાંગ સૂત્રની આચારચિતામણિ નામની મેં જે ટીકા લખી છે તેના પહેલા સ્કધમાં ધમસ્તિકાય આદિના સ્વરૂપનું નિરૂપણ કરવામાં આવ્યું છે તે જિજ્ઞાસુ પાઠકેએ ત્યાંથી તે વાંચી લેવું. અદ્ધા રૂપ જે સમય છે તેનું નામ અપ્લાયુમય છે, અદ્ધા શબ્દ કાળવાચક છે, અને સમય શ૬ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy