________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे
राशिभवति तस्य भागत्रयकरणेन यस्तृतीयो भागः संपद्यते तत्संख्यकानि आतु पूर्वीद्रव्याणां प्रत्येकद्रव्याणि भवन्ति संग्रहस्यानुपूर्वीद्रव्याणि कस्मिन् भावे भवन्ति ?, इति प्रश्नः । उत्तरमाह - नियमात् सादिपारिणामिके भावे भवन्ति । संखेज्जेसु भागेसु होजा? असंखेज्जेसु भागेसु होज्जा ? ) क्या संख्यातवें भाग में हैं या असंख्यातवें भाग में हैं ? - या संख्यात भागों में हैं ? या 'असंख्यात भागों में हैं ?
ww
उत्तर- (नो संखेज्जहभागे होज्जा, नो असंखेज्जह भागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नियमा तिभागे होज्जा ) संग्रहनय मान्य समस्त आनुपूर्वी द्रव्यों में से प्रत्येक आनुपूर्वोद्रव्य - त्रिप्रदेशिक, चतुष्प्रदेशिक आदि अनन्त प्रदेशिक द्रव्यनियम से शेष द्रव्यों के त्रिभाग में हैं । अर्थात् अनानुपूर्वी द्रव्यों और अवक्तव्यकद्रव्यों को मिलाकर जो राशि उत्पन्न हो उस राशि के ३ भाग करो- इनमें जो तृतीय भाग आवे तत्प्रमाण आनुपूर्वी द्रव्यों में प्रत्येक आनुपूर्वी द्रव्य हैं । ( एवं दोन्निवि ) - इसी प्रकार आनुपूर्वी और अवक्तव्यक द्रव्यों के विषय में जानना चाहिये । ( संगहस्त आणुपुब्वी
सेसदव्वाण कइभागे होज्जा ?) प्रश्न-डे लगवान् ! सश्रनयसभित समस्त मानुपूर्वी द्रव्य महीना द्रव्योना उसामा लागप्रभाणु होय हे १ ( किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा १) शु सय्यातमां भागप्रमाणु छे ? है असभ्यातमां ભાગપ્રમાણ છે? કે સંખ્યાત ભાગાપ્રમાણુ સંખ્યાત ગણું છે ? કે અસખ્યાત भागोप्रभाणु-अस'फ्यात गायें है ?
उत्तर- (नो संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नियमा तिभागे होज्जा ) સ'ગ્રહનયમાન્ય સમસ્ત આનુપૂર્વી દ્રબ્યામાંથી પ્રત્યેક આનુપૂર્વી દ્રષ્ય-ત્રિપ્રદેશિક ચતુષ્ટદેશિક પ`ચપ્રદેશક આદિ અનત પ્રદેશિક પર્યંન્તના પ્રત્યેક આનુ પૂર્વી દ્રવ્ય-નિયમથી જ ખાકીના દ્રવ્યેાના ત્રીજા ભાગ પ્રમાણુ જ હાય છે. એટલે કે અનાનુપૂર્વી દ્રવ્યે અને અવક્તવ્યક દ્રષ્યાને એકત્ર કરવાથી જે રાશિ અને છે તે રાશિના જે ત્રણ ભાગ કરવામાં આવે તે તે પ્રત્યેક ભાગપ્રમાણુ (તે ખાકીના બ્યાની રાશિના રાશિના ત્રીજા ભાગપ્રમાણ ) मानुपूर्वी द्रव्यांना प्रत्ये! मानुपूर्वी द्रव्य होय छे. (एव दोन्नि वि) પ્રમાણે અનાનુપૂર્વી અને અવકતવ્યક દ્રન્ચેના વિષયમાં પણ સમજવું.
For Private and Personal Use Only