________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुयोगचन्द्रिका टीका सूत्र ८८ भागद्वारनिरूपणम्
किं संख्येयतमभागे भवन्ति ? असंख्येयतमभागे भवन्ति ? संख्येयेषु भागेषु भवः न्ति ? असंख्येयेषु भागेषु भवन्ति ? नो संख्येयतमभागे भवन्ति, नो असंख्येयसमभागे भवन्ति, नो संख्येयेषु भागेषु भवन्ति, नियमात् असंख्येयेषु भागेषु भवन्ति । नैगमव्यवहारयोरनानुपूर्वी द्रव्याणि शेषद्रव्याणां कियद्भागे भवन्ति ? किं संख्ये यतमभागे भवन्ति ? असंख्येयतमभागे भवन्ति ? संख्येयेषु भागेषु पूर्वी द्रव्य (सेसदत्राणं ) शेष द्रव्यों में ( कहभागे ) कितने भाग में (होज्जा) है। (किं) क्या (संखेज्जह भागे होज्जा) संख्यातवें भोग में
Acharya Shri Kailassagarsuri Gyanmandir
? ( संखेज्जेसु भागेषु होज्जा) अथवा संख्यात भागो में हैं ?अथवा (असंखिज्जइ भागे होजा ) या असंख्यातवें भाग में ( असंखेज्जेसु भागेसु होज्जा ) या संख्यात भागो में हैं ? (नो संखिज्जहभागे होज्जा तो असखिउजड़भागे होज्जा ) न संख्यातवें भाग में हैं न असंख्यातवें भाग में हैं (नो संखेज्जेसु भागे.सु होज्जा ) और न संख्यात भागों में हैं, किन्तु (नियमा) नियम से वे (अस खेज्जेसु भागेसु होज्जा) असंख्यात भागों में हैं। (णेगमबव हाराणं अणाणुपुत्री दव्वाइं) नैगम व्यवहारनय संमत समस्त अनानुपूर्वी द्रव्य ( सेसदव्वाणं कहभागे होज्जा ) शेष द्रव्यों की कितने भाग में हैं? (किं) क्या (संखिज्जह भागे होज्जा) संख्यातवें भाग में हैं ?
नुपूर्वी द्रव्य ( से सव्वाण ) माडीना द्रश्यना ( कइभागे होज्जा ?) डेटसा भागमा ? ( किं संखेज्जइभागे होज्जा ? ) शु सम्यातमां भागभां है ? ( असंखेज्जइ भागे होज्जा ) है असभ्यातमा लागभां छे ? ( संखेज्जेसु भागेसु होज्जा) है सभ्यात लागोभ छे ? ( असंखेज्जेसु भागेषु होज्जा १) ४ असण्यात ભાગામાં છે?
४८
उत्तर - (नो संखिज्जइभागे होज्जा, नो असंखिज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा ) समस्त मनुपूर्वी द्रव्य महीना द्रव्योना संख्याતમાં ભાગમાં પણ હેતુ નથી, અસખ્યાતમાં ભાગમાં પણ હાતુ નથી, सज्यात लागेोभां पायु होर्तु नथी, परन्तु ( नियमा असंखेज्जेसु भागेसु होज्जा ) નિયમથી જ તે સમસ્ત આનુપૂર્વી દ્રબ્યા બાકીના દ્રચાના અસંખ્યાત ભાગમાં હોય છે. (गमववहाराणं अणाणुपुव्वी दव्वाइ ) नैगम भने व्यवहार नयस भत समस्त अनानुपूर्वा द्रव्य ( सेसदव्वाणं कइभागे होज्जा ? ) બાકીના द्रव्योना लाभां भागनु होय छे ? ( कि संखिज्जइभागे हान्जा) शु सभ्यातमां लागभां होय छे ? (असंखिज्जइभागे होज्जा ) हे असण्यातमां
For Private and Personal Use Only