SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - । अनुयोगद्वारस्ते मत उत्कृष्टतोऽनन्त कालमन्तरं भवति । नानाद्रव्याण्याश्रित्य पूर्वोक्तवदेवान्तरं व भवतीति ।मु०८७॥ अथ सप्तमं भागद्वारमाह मूलम्-णेगमववहाराणं आणुपुवीदवाई सेसदवाणं कइभागे होजा? किं संखिज्जइभागे होज्जा? असंखिज्जहभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? अखेज्जेसु भागेसु होज्जा? मो संखिज्जइभागे होज्जा, नो असंखिज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा। णेगमववहाराणं अणाणुपुत्री दवाई सेसदवाणं कइभागे होज्जा ? किं संखिज्जइभागे होज्जा? असंखिज्जइभागे होज्जा? संखेज्जेसु भागेसु होज्जा? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा। एवं अवत्त वगदव्वाणि वि भाणियव्वाणि ॥सू०८८॥ _छाया-नैगमव्यवहारयोरानुपूर्वीद्रव्याणि शेषद्रव्याणां कियद्भागे भवन्ति ? कोई साभी समय नहीं है कि जिसमें कोई न कोई अवक्तव्यक द्रव्य की सत्ता न बनी रहती हो । ॥ ० ८७ ॥ अव सप्तम भाग नामक द्वार का सूत्रकार कथन करते हैं"जेगमववहाराणं" इत्यादि । शब्दार्थ-(नेगमववहाराणं) नैगमव्यवहानय संमत समस्त आनु. - “ વિવિધ અવકતવ્યક દ્રવ્યની અપેક્ષાએ કાળનું અંતર નથી,” આ કથનને ભાવાર્થ એ છે કે લેકમાં એ કોઈ પણ સમય હેતું નથી કે જ્યારે લેકમાં કોઈને કોઈ અવકતવ્યક દ્રવ્ય વિદ્યમાન ન હોય એટલે કે કઈને કઈ અવક્તવ્યદ્રથ તે લેકમાં સર્વદા વિદ્યમાન હોય છે જ. સૂ૦૮૭છે. હવે સૂત્રકાર અનગમના ભાગદ્વાર નામના સાતમાં જેનું નિરૂપણ કરે છે. "णेगमववहाराणं " त्याहसहाय-(णेगमबवहाराण) नाम भने व्यवहार नयभत समस्त For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy