________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलयोगद्वारा पुवीओ य अवत्तव्वयाई यं १२॥ अहवा-अस्थि आणुपुत्वी य अणाणुपुत्री य अवत्तव्वए य १। अहवा-अस्थि आणुपुवी य अणाणुपुत्री य अवत्तयाइं य२। अहवा-अस्थि आणुपुवी य अणाणुपुवीओय अवसव्वए य ३। अहवा-अस्थि आणुपुष्वीय अणाणुपुठवीओ य अवत्तव्ययाई य ४। अहवा-अस्थि आणुपुवीओ य अणाणुपुत्वी य अवत्तवए य ५। अहवा-अस्थि आणुपुवीओय अणाणुपुत्री य अवत्तवयाई य ६। अहवा-अस्थि आणुपुच्चीओ य अणाणुषुचीओ व अवक्तवए य-७। अहवा-अस्थि आणुपुवीओ य अणाणुपुबीओय अवसव्वयाई य८ एए अड भंगा। एवं सव्वे वि छन्वीसं भंगा। से तं नेगमववहाराणं भंगसमुक्त्तिणया।सू०७७॥ . छाया-अथ का सा नैगमव्यवहारयोगसमुत्कीर्तनता? नैगमव्यवहारयो. भङ्गसमुत्कीर्त्तनता-अस्ति आनुपूर्वी १, अस्ति अनानुपूर्वी २, अस्ति अवक्तव्यकम् ३, सन्ति आनुपूर्यः४, सन्ति अनानुपूर्व्य:५, सन्ति अबतष्यकानि ।
अथवा-स्तः आनुपूर्वी च अनानुपूर्वी च१, अक्षा सन्ति भानुपूर्वी च अनानु पूर्यधर, अथवा सन्ति आनुपूय॑श्च अनानुपूर्वी च३, अथवा. सन्ति आनुपूर्वीच अनानुपूर्व्यव४, अथवा स्तः आनुपूर्ती च अवक्तव्यकं च ५, मथवा सन्ति आने पूर्फ च भवक्तव्यकानि च६, अथवा सन्ति आनुपूर्यच अवक्तव्यकं १७, अथर सन्ति आनुपूर्व्यश्व अवक्तव्यकानि च८, अथवा स्तः अन्नानुपूर्वी व अक्तव्यकंच अथवा सन्ति अनानुपूर्वी च अवक्तव्यकानि च १०, अक्षा सम्ति अनानुपूर्य। अबक्तव्यकं च ११, अथवा सन्ति अनानुपर्यश्च अबकव्यकानि च १२। ___ अथवा-सन्ति आनुपूर्वी च अनानुपूर्वीच अवतव्यकं ११,, अथवा की आनुपूर्वी च अनानुपूर्वी च अवक्तव्यकानि चर, अथवा सन्ति आनुपूर्वी च अनानु पूज्यश्च अवक्तव्यकं च३, अथवा सन्ति आनुपूर्वी च अनानुपूर्यश्च भवक्तव्यकाति च, अथवा सन्ति आनुपूय॑श्च अनानुपूर्वी च अवक्तव्यक च५, अथवा सन्ति आर्नु पूर्व्यश्च अनानुपूर्वी च अवक्तव्यकानि च६, अथवा सन्ति आनुपूज्यश्च अनानुपया
For Private and Personal Use Only