________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
gauriefgarrier सूत्र ७३ भङ्गसमुत्कीर्तनतानिरूपणम्
३१९
भकुसमुकीर्त्तनतैव एतस्या नैगमव्यवहारसम्मताया अर्थपदप्ररूपणतायाः फलं बोध्यमिति ॥०७६ ॥
अधानौपनिधिक्या द्वितीय भेदरूपामर्थपदमरूपणतायाः फलभूतां मङ्गसमुत्कीमतां निरूपयति
मूलम् - से किं तं नेगमववहाराणं भंगसमुक्कित्तणया ? नेगमववहाराणं भंगसमुसमुक्किन्त्तणया अस्थि आणुपुवी १, अस्थि अणाणुपुव्वीर, अस्थि अवसव्वए३, अस्थि आणुपुव्वीओ४, अस्थि अणाणुपुव्वीओ५, अस्थि अवसव्वयाई ६, । अहवा-अस्थि आणुपुत्री य अणाणुपुब्वी य १| अहवा-अस्थि आणुपुवीय अणाणुपुवीओ अहवा अस्थि आणुपुवीओ य अणाणुपुवीओ वंश अहवा - अस्थि आणुपुर्बाओ य अणाणुपुत्रीओ य४ अहवाअस्थि अणाणुपुव्वी य अवन्तव्वय य । ५॥ अहवा - अस्थि आणुपुवीओ य अवत्तव्वयाइं य ६ अहवा-अस्थि आणुपुव्वीओ य अवतव्वए य ७। अहवा-अस्थि आणुपुवीओ य अवन्तव्वयाई ८ | अहवा - अस्थि जगाणुपुवीय अवन्तव्त्रए य ९ । अहवा अस्थि अणाणूपुव्वी य अवसव्वयाई य १० | अहवा - अस्थि अणाणुपुवीओ य अवसव्व य ११ | अहवा - अथि अणाणु
संगों की प्ररूपणा का होना असंभव है। इसलिये भंग समुत्कीर्तनता ही इस नेगम व्यवहार संमत अर्थपदप्ररूपणता का फल है। ऐसा जनना चाहिये | |सू• ७६ ॥
ભાંગાએ)ની પ્રરૂપણા કરવાનું થાય જ ૠસભવિત ખની જાય છે તેથી ભંગસસુત્કીનતા જ ગા નેગમવ્યવહારનય સમત અર્થ પત્ર પ્રરૂષણતાનું લ
स. २०७१।
For Private and Personal Use Only