SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुयोगचन्द्रिकारीका सूत्र ७३ नामाधानुपूर्वी निरूपणम् अथ काऽसौ आगमतो द्रव्यानुपूर्वी ? आगमतो द्रव्यानुपूर्वी यस्य खछु भानुपूर्वीति पदं शिक्षितं स्थितं जितं मितं परिजितं यावद् नोअनुप्रेक्षया, कस्मात् ! अनुपयोगो द्रव्यमिति कृत्वा । नैगमस्य खलु एकोऽनुपयुक्तः आगमत एका द्रव्यावपूर्वी यावत् , कस्मात् ? यदि ज्ञायकः अनुपयुक्तो न भवति, यदि अनुपयुक्तो शाक्यको न भवति, तस्माद् नास्ति आगमतो द्रव्यानुपूर्वी । सैषा आगमतो द्रव्यानुपर्यो। अथ काऽसौ नोभागमतो द्रव्यानुपूर्वी ? नोआगमतो द्रव्यानुपूर्वी त्रिविधा ममता, तद्यथा-ज्ञायकशरीरद्रव्यानुपूर्वी, भव्यशरीरद्रव्यानुपूर्वी, ज्ञायकशरीर भव्यशरीरव्यतिरिक्ता द्रव्यानुपूर्वी । अथ काऽसौ ज्ञायकशरीरद्रव्यानुपूर्वी ? शासकर शरीरद्रव्यानुपूर्वी-आनुपूर्वीपदार्थाधिकारज्ञायकस्य यत् शरीरकं व्यपगतच्युतल्या वितत्यक्तदेह शेषं यथा द्रव्यावश्यं के तथा भणितव्यम् , यावत् सैषाशा शरीरद्रव्यानुपूर्वी। ___ अथ का सा भव्यशरीरद्रव्यानुपूर्वी ? भव्यशरीरद्रव्यानुपूर्वी-यो जीयो योनि जन्मनिष्क्रान्तः शेषं यथा द्रव्यावश्यके० यावत् सैषा भव्यशरीरद्रव्यानुपूर्वी । अप काऽसौ ज्ञायकशरीरभव्यशरीरव्यतिरिक्ता, द्रव्यानुपूर्वी? शायकशरीरभव्यशरीरव्यतिरिक्ता, द्रव्यानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथा-औपनिधिकी च अनौपनिविकी च। तत्र खलु या सा औपनिधिकी सा स्थाप्या। तत्र खलु या सा अनौपषिकी सा द्विविधा प्रज्ञता, तद्यथा-नैगमव्यवहारयोः, संग्रहस्य च ॥०७३॥ टीका-'नाम ठवणाओ' इत्यादिनामस्थापने नामानुपूर्वी-स्थापनानुपूव्यौ गते-गत-गतमाये उक्तमाये इत्यर्थः। अयं भावः-नामानुपूर्वी स्थापनानुपूर्वी चैतद्वयं नामावश्यकवत् स्थापनावश्यकवद् विज्ञेयमिति। अथ द्रव्यानुपूर्वी निरूपयितुमाह-से किं तं' इत्यादि । अथ काऽसौ द्रव्यानुपूर्वी ? इति शिष्यप्रश्नः। उत्तरमाह-दव्याणपूची' इत्यादि । द्रव्यानुपूर्वी द्विविधा प्रज्ञप्ता। तद् यथा-आगमतश्च, नोआगमतथ। तं दव्याणुपुव्वी) हे भदन्त ! द्रव्यानुपूर्वी का क्या स्वरूप है ? (दव्याणु. पुब्धी दुविहा पण्णत्ता) उत्तर-द्रव्यानुपूर्वी दो प्रकार की कही गई है (तंजहा) वे. प्रकार ये हैं (आगमओय नोआगमओय) एक आगम से उत्तर-(दव्वाणुपुव्वो दुविहा पण्णत्ता-तंजहा) यानुभूती ना ना प्रमाणे मे १२ । छे. (आगमओ य नोआगम ओ य) (१) भागमनी अपेक्षा અને (૨) આગમની અપેક્ષાએ આગમને આશ્રિત કરીને જે દ્રવ્યાનુપૂવી भ० ३७ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy