SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनुयोगचन्द्रिका टीका सू० ४० आगमनो भावश्रुतनिरूपणम् २०१ मतो भारभूतं ज्ञायक उपयुक्तः - श्रुतपदार्थज्ञः भतपदार्थे उपयोगवथि यः साध्वादिः स आगमतः = आगममाश्रित्य भावश्रुतं भवति । अयं श्रतोपयोगरूपपरिणामस्य सद्भावात् भावस्वम् । सार्थज्ञानस्य सदावादागमस्वं बोध्यम् । तदेतन्निगमयन्नाह से त आगमओ भावसुय' इति । तदेतदागमतो भावभूव वर्णितम् इति ॥०४०॥ Acharya Shri Kailassagarsuri Gyanmandir अथ द्वितीयभेदमाह- मूलम् - से किं तं नो आगमओ भावसूयं ? नोआगमओ भावसुयं दुविहं पण्णत्तं तं जहा - लोइ यं, लोगुत्तरिय च ॥सू० ४१॥ छाया -- अथकिं तद् नाआगमता भावश्रुतम् ? नोआगमतो भावभुतं द्विविधं प्रज्ञप्तम्, तद्यथा - लौकिकम्, लोकोत्तरिकं च ० ४१|| उत्तर - (आगमओ भावसुयं जाणए उवउत्ते) आगम को आश्रित करके भात का स्वरूप इस प्रकार से है - जो साध्वादि श्रत का ज्ञाता है और उसमें उपयोग युक्त है । वह आगम के आश्रित करके भावश्रुत होता है। श्रुत में उपयोगरूप परिणाम के सद्भाव से उस साध्वादि में भावता है, और श्रुत के अर्थज्ञान के सद्भाव से आगमता है । इसतरह ( से तं' आगमओ भावसुर्य) यह आगम को लेकर भावश्रुत का स्वरूप है | ॥ सूत्र ४० ॥ Prannat अपेक्षा लेकर भावत का स्वरूप इस प्रकार से है" से किं तं" इत्यादि । ।। सूत्र ४१ ॥ शब्दार्थ : - (से) हे भदन्त ! नोआगम की अपेक्षा लेकर भावश्रुत का क्या स्वरूप हैं ? ( आगमओ भावसुयं दुविहं पण्णत्त ) नोआगम की अपेक्षा लेकर शुभ ॥ ० ४० ॥ उत्तर- (आगमओ भावसुयं जाणए उवउत्ते) भागभने आधारे भावश्रुतनुं मा પ્રકારનું સ્વરૂપ કહ્યુ છે, જે સાધુ આદિ જીવ શ્રુતના જ્ઞાતા હોય છે અને તેમાં ઉપયોગ પિામથી યુકત હોય છે, તે સાધુ આદિન આગમની અપેક્ષાએ ભાવશ્રુત કહે છે. શ્રુતમાં ઉપયોગ રૂપ પરિણામના સદૂભાવને લીધે તે સાધુ આદિમાં ભાવતા હાય છે શ્રુતના અથ જ્ઞાનના સદૂભાવને લીધે તે સાધુ આદિમાં આગમતાનેા પણ સદ્ભાવ હોય છે. આ પ્રકારનું (सेतं आगमओ भावसुर्य) भागमने आश्रित उरीने लावनतनुं स्व३५ छे, भ હવે સુત્રકાર નાઆગમ ભાવભૈતના સ્વરૂપનુ નિરૂપણ કરે છે, "ते किं तं नोआगमओ भावसुय" छत्याहि શબ્દાર્થ (સે) શિષ્ય ગુરુને એવા પ્રશ્ન પૂછે છે કે હે ભગવન્ ! નેઆગમને આશ્રય લઈને ભાવશ્રુતનું કેવું સ્વરૂપ કહ્યું છે २६ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy